nandyuvāca
(Note:This portion can serve as a sort of embedded dhyāna śloka)
pūjayā tasya saṃtuśṭo bhagavānpuruṣottamaḥ/
śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ//
kirīṭī padmahastaṣca sarvabharaṇa bhūṣitaḥ//
pītāṃbaraṣca bhagavāndevairdaityaṣca saṃvṛtaḥ//
pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ/
divyena sarśanenaiva dṛṣṭvā devaṃ janārdanam//
tuṣṭāva vāgmiriśṭāBhiḥ praṇamya garuḍadhvajaṃ/
(Core stotra)
tvamādistvamanādiṣca prakṛtistvaṃ janārdanaḥ/
puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān//
yoyaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ/
tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana//
paramātmā paramdhāma śrīpate bhūpate prabho/
tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ//
tatprasādājjagaddhātā rajasā ca pitāmahaḥ/
tvatprasādātsvayaṃ viṣṇuḥ sattvena puruśottamaḥ//
kālamūrte hare viṣṇo nārāyaṇa jaganmaya/
mahānstathā ca bhūtādistanmātrāṇindriyāṇi ca//
tvayaivādhiṣṭhānyeva viṣvamūrte maheśvara/
mahādeva jagannātha pitāmaha jagadguro/
prasīda devadeveśa prasīda parameśvara//
prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ/
vaikuṇṭha śaure sarvajña vāsudeva mahābhuja//
saṃkarśaṇa mahābhāga pradyumna puruśottama/
aniruddha mahāviśṇo sadā viśṇo namostute//
viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ/
sahastraphaṇasaṃyuktastamomūrtirdharādharaḥ//
adhaśca dharmoṃdeveśa jñānaṃ vairāmyameva ca/
aiśvaryamāsanasyāsya pādarupeṇa suvrata//
saptapātālapādastvaṃ dharājaghanameva ca/
vāsāṃsi sāgarāḥ sapta diśacaiva mahābhujāḥ//
dyaumūrdhā te vibho nābhiḥ saṃ vāurnāsikāṃ gataḥ/
netre somaśca sūryaśca keśā vai puṣkarādayaḥ//
nakṣatratārakā dyausca graiveyakavibhūṣaṇam/
kathaṃ stoṣyāmi deveśaṃ pūjyaṣca puruṣottamaḥ//
śraddhayā ca kṛtaṃ divyaṃ yacchrtutaṃ yacca kīrtitam/
yadiśṭam tatkṣamasvaśa nārāyaṇa namostute//
(phalaśruti)
śailādiruvāca
idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam/
yaḥ paṭhecchṛṇuyādāpi kṣupeṇa parikīrtitam//
śrāvayedvā dvijān bhaktyā viśṇulokaṃ sa gacchati//
Note:
In this section
adhaśca dharmoṃdeveśa jñānaṃ vairāgyameva ca/
aiśvaryamāsanasyāsya pādarupeṇa suvrata//
These four legs of Nārāyaṇa’s seat,(jñāna,vairāgya,aiśvarya,suvrata,ie, knowledge,detachment,prosperity and virtue) are a part of the AdhArASaktyAdi tarpaNa to be performed as the daily āhnika for Pāñcarātrins.
nandyuvAca
(Note:This portion can serve as a sort of embedded DyAna Sloka)
pUjayA tasya saMtuSwo BagavAnpuruzottamaH/
SrIBUmisahitaH SrImAYSaNKacakragadADaraH//
kirIwI padmahastazca sarvaBaraRa BUzitaH//
pItAMbarazca BagavAndevErdEtyazca saMvftaH//
pradadO darSanaM tasmE divyaM vE garuqaDvajaH/
divyena sarSanenEva dfzwvA devaM janArdanam//
tuzwAva vAgmiriSwABhiH praRamya garuqaDvajaM/
(Core stotra)
tvamAdistvamanAdizca prakftistvaM janArdanaH/
puruzastvaM jagannATo vizRurviSveSvaro BavAn//
yoyaM brahmAsi puruzo viSvamUrtiH pitAmahaH/
tattvamAdyaM BavAneva paraM jyotirjanArdana//
paramAtmA paramDAma SrIpate BUpate praBo/
tvatkroDasaMBavo rudrastamasA ca samAvftaH//
tatprasAdAjjagadDAtA rajasA ca pitAmahaH/
tvatprasAdAtsvayaM vizRuH sattvena puruSottamaH//
kAlamUrte hare vizRo nArAyaRa jaganmaya/
mahAnstaTA ca BUtAdistanmAtrARindriyARi ca//
tvayEvADizWAnyeva vizvamUrte maheSvara/
mahAdeva jagannATa pitAmaha jagadguro/
prasIda devadeveSa prasIda parameSvara//
prasIda tvaM jagannATa SaraRyaM SaraRaM gataH/
vEkuRWa SOre sarvajYa vAsudeva mahABuja//
saMkarSaRa mahABAga pradyumna puruSottama/
anirudDa mahAviSRo sadA viSRo namostute//
vizRo tavAsanaM divyamavyaktaM maDyato viBuH/
sahastraPaRasaMyuktastamomUrtirDarADaraH//
aDaSca DarmoMdeveSa jYAnaM vErAmyameva ca/
ESvaryamAsanasyAsya pAdarupeRa suvrata//
saptapAtAlapAdastvaM DarAjaGanameva ca/
vAsAMsi sAgarAH sapta diSacEva mahABujAH//
dyOmUrDA te viBo nABiH saM vAurnAsikAM gataH/
netre somaSca sUryaSca keSA vE puzkarAdayaH//
nakzatratArakA dyOsca grEveyakaviBUzaRam/
kaTaM stozyAmi deveSaM pUjyazca puruzottamaH//
SradDayA ca kftaM divyaM yacCrtutaM yacca kIrtitam/
yadiSwam tatkzamasvaSa nArAyaRa namostute//
(PalaSruti)
SElAdiruvAca
idaM tu vEzRavaM stotraM sarvapApapraRASanam/
yaH paWecCfRuyAdApi kzupeRa parikIrtitam//
SrAvayedvA dvijAn BaktyA viSRulokaM sa gacCati//