(Bhāgavatam 1.13.15-1.13.30)
The commentaries being used here are Sridharaswami’s bhAvArtha dipikA and Sri Jiva Goswami’s kramasandarbha. The romanization scheme being used at the bottom is SLP1(Vowels and consonants).
abibhrad aryamā daṇḍamṃ yathāvad agha-kāriśu/
yāvad dadhāra śūdratvamṃ śāpād varṣa-śataṃ yamaḥ/1
yudhiṣthiro labdha-rājyo dṛṣṭvā pautraṃ kulan-dharam/
bhrātṛbhir loka-pālābhair mumude parayā śriyā/2
śrīdharasvāmiviracitā bhāvārthadīpikā
nanu śūdro’sau kathamupadiśet। na hyasau śūdraḥ kiṃ tu yamastadrūpeṅāsīt। kiṃ tatra kāraṇaṃ yame cātrāgate’mutra ko danḍadhara ityapekṣāyāmāha। abibhraditi। dhṇtavānityarthaḥ। māṇḍavya śāpāt। tathā hi kvaciccorānanudhāvanto rājabhaṭā mānḍavyasya ṛṣestapaścarataḥ samīpe tān saṃprāpya tena saha nibaddhcānīya rājñe nebedya tadājñayā sarvān śulamāropayāmāsuḥ। tato rājā marṛṣiṃ jñātvā śūlādavatārya prasādayāmāsa। tato muniryamaṃ gatvā kupita uvāca kasmādahaṃ śulamāropita iti। tenoktaṃ tvaṃ bālye śalabhaṃ kuśāgreṇāviddhaya krīḍitavāniti। tacchrutvā mānḍavyastaṃ śaśāpa bālye’jānato me mahāntaṃ danḍaṃ yatastvaṃ kāritavānataḥ śūdro bhaveti।/1
idānīṃ rājyastāpakarṣaṃ nigamayati। yudhiṣṭhira iti। kulaṃdharaṃ vaṃśadharaṃ।/2
śrīmajjīvagosvāmikṛta kramasandarbhaḥ
nanvasau yama eva vidaratvena jātasya cāsya loke’smin śreyakṇtvameva śrūyate na tu yamaloke yamarupe yamarupeṇa daṇḍakṛtvamapi। tarhi tatra daṇḍaḥ kathamasaitsīt tatrāha abibhraditi। varṣāṇi katicidadhikāni śatañca varṣaśatam।/1-2
evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā/
atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ/3
vidurastadamipretya dhṛtarāṣṭramabhāṣata/
rājannirgamyatāṃ śīghraṃ paśyedaṃ bhayamāgataṃ/4
pratikriyā na yasyeha kutaścitkarhicitprabho/
sa eva bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ/5
yena caivābhipanno’yaṃ prāṇaiḥ prayatamairapi/
janaḥ sadyo viyujyeta kimptānyairdhnādibhiḥ/6
śrīdharasvāmiviracitā bhāvārthadīpikā
tadīhayā gṛhavyāpāreṇa pramattānām। atyakrāmadāyuṣkālo’tikrāntaḥ। yadvā tanabhyabhavadityarthaḥ।/3
abhipretya jñātvā।/4
nanu tatpratīkāraḥ kriyatāṃ kiṃ nirgamanena tatrāha pratikriyeti। sarveṣāmiti । yaiḥ pratikartavyaṃ teṣāmityarthaḥ।/5
kathaṃ dhanādiviyogaḥ soḍhuṃ śakyo’ta āha yena iti। abhipranno’bhigrastaḥ।/6
śrīmajjīvagosvāmikṛta kramasandarbhaḥ
evaṃ yudhiṣthirasya pālanalabdhasukhaprakāreṇa gṛheṣu saktānāṃ pramattānāṃ janānāṃ tu pāṅḍavānāṃ-“kiṃ te kāmāḥ suraspārhā mukundamanaso dvija। adhijahnurmudaṃ rajñaḥ kṣudhitasya yathetare॥” ityādeḥ–‘ye’dhhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ’ ityādeśca। ataeva vidupr’pi dhṛtarāṣṭram pratyeva tathopadideśa na tu tān pratīti।/3-6
pitṛbhrātṛsuhṛtputrā hatāste vigataṃ vayaḥ/
ātmā ca jarayā grastaḥ paragehamupāsase/7
aho mahīyasī jantorjīvitāśā yayā bhavān/
bhīmāpavarjitaṃ piṇḍamādatte gṛhapālavat/8
agnirnirsṛṣṭo dattaśca garo dārāśca dūṣitāḥ/
hṛtaṃ kṣetraṃ dhanaṃ yeṣāṃ taddattairasubhiḥ kiyat/9
tasyāpi tava deho’yaṃ kṛpaṇasya jijīviṣoḥ/
paaityanicchato jīrṇo jarayā bāsasī iva/10
śrīdharasvāmiviracitā bhāvārthadīpikā
atrāvasthā na matidānyamiti darśayan vairāgyamutpādayati। pitṛbhrātriti saptabhīḥ। ātma ca dehaḥ।/7
yena putrā hatāstena bhīmena dattaṃ piṇḍaṃ gṛhapāla iva। gṛhapālaḥ śvā।/8
nisṛṣṭaḥ prakṣiptaḥ। garo viṣam। dūṣitāḥ avamatāḥ। taddattairannādibhirlabdhairasubhiḥ kiyatprayojanam। na kincidityarthaḥ।/9
tasyāpi tavaivaṃ dainyamanubhavato’pi paraiti kṣīyate’ta eva dhīro bhaveti।/10
śrīmajjīvagosvāmikṛta kramasandarbhaḥ
<no commentary>
gatasvārthamimaṃ dehaṃ varakto muktabandhanaḥ/
avijātagatirajahyāt savai dhira udāhṛtaḥ/11
yaḥ svakātparato veha jātanirveda ātmavān/
hṛdi jṛtvā hariṃ gehātpravrajetsa narottamaḥ/12
athodecīṃ diśaṃ yātu svairajñātagatirbhavān/
ito’rvāk prāyaśaḥ kālaḥ puṃsāṃ guṇavikarṣaṇaḥ/13
evaṃ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ/
chittvā sveṣu snehapāśāntraḍhimno niścakrāma bhrātṛsaṃdarśitādhvā/14
śrīdharasvāmiviracitā bhāvārthadīpikā
kiṃkakṣaṇe dhīra ityakśāyāmāha। gatasvārthaṃ yaśodharmādiśūnyaṃ muktabandhanasyaktābhimānaḥ sva gata ityavijñātā gatiryasya sa dhīraḥ prāptasuḥkhasya svayaṃ sahanene muktiprāpteḥ।/11
narottamasty tataḥ prāgeva kṛtapratīkāra svakātsvata eva parataḥ patopadeśato vā/12
tvaṃ tu narottamo nābhūrata idānīṃ dhīro bhavetyāha artheti। arvāgarvācīna eṣyannityarthaḥ। guṇān dhairyadayādīn vakarṣatyācchinnatīti tathā।/13
ājamīḍhaḥ ajamīḍhavaṃśajaḥ। prajñācakṣurandaḥ। evaṃ bodhitaḥ san। draḍimnascittadārḍhyāt। bhrātrā saṃdarśito’dhvā bandhamokṣayormārgo yasya saḥ। /14
śrīmajjīvagosvāmikṛta kramasandarbhaḥ
gatasvārthamimiṃ dehamityādadvayam,pūrvva āturasannyāsī,parastu savivekena bhagavaccharaṇatayā sannāsīti tāratabhyaṃ jñeyam। /12-14,and the rest set oṛ verses also।
patiṃ prayāntaṃ savalasya putrī pativratā cānuhagāma sādhvī/
himālayaṃ nyastadaṇḍapraharṣaṃ manasvināmiva satsaprahāraḥ/15
śrīdharasvāmiviracitā bhāvārthadīpikā
subalasya putrī gāndhārī sādhvī suśīlā himālayaṃ prayāntaṃ patimanujagāma। nanu kathaṃ sā sukumārī himādiduḥkhabahulaṃ himavantaṃ gatā ata āha। nyastadaṇḍānāṃ praharṣo yasmistam। duḥkhādamapi keṣāṃcittapraharṣaheturbhavatītyatra dṛṣṭāntaḥ–manasvināṃ śūrāṇāṃ yuddhe saṃstīvraḥ saṃprahāro yathā। pāṭhāntare satsaṃprahāraṃ yuddhaṃ yartheti।
śrīmajjīvagosvāmikṛta kramasandarbhaḥ
Already done above.
SLP1 romanization
abiBrad aryamA daṇḍamM yaTAvad aGa-kAriSu/
yAvad daDAra SUdratvamM SApAd varza-SataM yamaḥ/1
yuDizTiro labDa-rAjyo dfzwvA pOtraM kulan-Daram/
BrAtfBir loka-pAlABEr mumude parayA SriyA/2
SrIDarasvAmiviracitA BAvArTadIpikA
nanu SUdro’sO kaTamupadiSet. na hyasO SUdraH kiM tu yamastadrUpeNAsIt. kiM tatra kAraRaM yame cAtrAgate’mutra ko danqaDara ityapekzAyAmAha. abiBraditi. DRtavAnityarTaH. mARqavya SApAt. taTA hi kvaciccorAnanuDAvanto rAjaBawA mAnqavyasya fzestapaScarataH samIpe tAn saMprApya tena saha nibadDcAnIya rAjYe nebedya tadAjYayA sarvAn SulamAropayAmAsuH. tato rAjA marfziM jYAtvA SUlAdavatArya prasAdayAmAsa. tato muniryamaM gatvA kupita uvAca kasmAdahaM SulamAropita iti. tenoktaM tvaM bAlye SalaBaM kuSAgreRAvidDaya krIqitavAniti. tacCrutvA mAnqavyastaM SaSApa bAlye’jAnato me mahAntaM danqaM yatastvaM kAritavAnataH SUdro Baveti./1
idAnIM rAjyastApakarzaM nigamayati. yuDizWira iti. kulaMdharaM vaMSaDaraM./2
SrImajjIvagosvAmikfta kramasandarBaH
nanvasO yama eva vidaratvena jAtasya cAsya loke’smin SreyakRtvameva SrUyate na tu yamaloke yamarupe yamarupeRa daRqakftvamapi. tarhi tatra daRqaH kaTamasEtsIt tatrAha abiBraditi. varzARi katicidaDikAni SataYca varzaSatam./1-2
evaM gfhezu saktAnAM pramattAnAM tadIhayA/
atyakrAmadavijYAtaH kAlaH paramadustaraH/3
vidurastadamipretya DftarAzwramaBAzata/
rAjannirgamyatAM SIGraM paSyedaM BayamAgataM/4
pratikriyA na yasyeha kutaScitkarhicitpraBo/
sa eva BagavAn kAlaH sarvezAM naH samAgataH/5
yena cEvABipanno’yaM prAREH prayatamErapi/
janaH sadyo viyujyeta kimptAnyErDnAdiBiH/6
SrIdharasvAmiviracitA BAvArTadIpikA
tadIhayA gfhavyApAreRa pramattAnAm. atyakrAmadAyuzkAlo’tikrAntaH. yadvA tanaByaBavadityarTaH./3
aBipretya jYAtvA./4
nanu tatpratIkAraH kriyatAM kiM nirgamanena tatrAha pratikriyeti. sarvezAmiti . yEH pratikartavyaM tezAmityarTaH./5
kaTaM DanAdiviyogaH soQuM Sakyo’ta Aha yena iti. aBipranno’BigrastaH./6
SrImajjIvagosvAmikfta kramasandarBaH
evaM yuDizTirasya pAlanalabDasuKaprakAreRa gfhezu saktAnAM pramattAnAM janAnAM tu pANqavAnAM-“kiM te kAmAH suraspArhA mukundamanaso dvija. adhijahnurmudaM rajYaH kzuDitasya yaTetare..” ityAdeH–‘ye’DhyAsanaM rAjakirIwajuzwaM sadyo jahurBagavatpArSvakAmAH’ ityAdeSca. ataeva vidupr’pi DftarAzwram pratyeva taTopadideSa na tu tAn pratIti./3-6
pitfBrAtfsuhftputrA hatAste vigataM vayaH/
AtmA ca jarayA grastaH paragehamupAsase/7
aho mahIyasI jantorjIvitASA yayA BavAn/
BImApavarjitaM piRqamAdatte gfhapAlavat/8
agnirnirsfzwo dattaSca garo dArASca dUzitAH/
hftaM kzetraM DanaM yezAM taddattErasuBiH kiyat/9
tasyApi tava deho’yaM kfpaRasya jijIvizoH/
paEtyanicCato jIrRo jarayA bAsasI iva/10
SrIdharasvAmiviracitA BAvArTadIpikA
atrAvasTA na matidAnyamiti darSayan vErAgyamutpAdayati. pitfBrAtriti saptaBIH. Atma ca dehaH./7
yena putrA hatAstena BImena dattaM piRqaM gfhapAla iva. gfhapAlaH SvA./8
nisfzwaH prakziptaH. garo vizam. dUzitAH avamatAH. taddattErannAdiBirlabDErasuBiH kiyatprayojanam. na kincidityarTaH./9
tasyApi tavEvaM dEnyamanuBavato’pi parEti kzIyate’ta eva DIro Baveti./10
SrImajjIvagosvAmikfta kramasandarBaH
<no commentary>
gatasvArTamimaM dehaM varakto muktabanDanaH/
avijAtagatirajahyAt savE Dira udAhftaH/11
yaH svakAtparato veha jAtanirveda AtmavAn/
hfdi jftvA hariM gehAtpravrajetsa narottamaH/12
aTodecIM diSaM yAtu svErajYAtagatirBavAn/
ito’rvAk prAyaSaH kAlaH puMsAM guRavikarzaRaH/13
evaM rAjA vidureRAnujena prajYAcakzurboDita AjamIQaH/
CittvA svezu snehapASAntraQimno niScakrAma BrAtfsaMdarSitADvA/14
SrIdharasvAmiviracitA BAvArTadIpikA
kiMkakzaRe DIra ityakSAyAmAha. gatasvArTaM yaSoDarmAdiSUnyaM muktabanDanasyaktABimAnaH sva gata ityavijYAtA gatiryasya sa DIraH prAptasuHKasya svayaM sahanene muktiprApteH./11
narottamasty tataH prAgeva kftapratIkAra svakAtsvata eva parataH patopadeSato vA/12
tvaM tu narottamo nABUrata idAnIM DIro BavetyAha arTeti. arvAgarvAcIna ezyannityarTaH. guRAn DEryadayAdIn vakarzatyAcCinnatIti taTA./13
AjamIQaH ajamIQavaMSajaH. prajYAcakzurandaH. evaM boDitaH san. draqimnascittadArQyAt. BrAtrA saMdarSito’DvA banDamokzayormArgo yasya saH. /14
SrImajjIvagosvAmikfta kramasandarBaH
gatasvArTamimiM dehamityAdadvayam,pUrvva AturasannyAsI,parastu savivekena BagavacCaraRatayA sannAsIti tArataByaM jYeyam. /12-14,and the rest set of verses also.
patiM prayAntaM savalasya putrI pativratA cAnuhagAma sADvI/
himAlayaM nyastadaRqapraharzaM manasvinAmiva satsaprahAraH/15
SrIdharasvAmiviracitA BAvArTadIpikA
subalasya putrI gAnDArI sADvI suSIlA himAlayaM prayAntaM patimanujagAma. nanu kaTaM sA sukumArI himAdiduHKabahulaM himavantaM gatA ata Aha. nyastadaRqAnAM praharzo yasmistam. duHKAdamapi kezAMcittapraharzaheturBavatItyatra dfzwAntaH–manasvinAM SUrARAM yudDe saMstIvraH saMprahAro yaTA. pAWAntare satsaMprahAraM yudDaM yarTeti.
SrImajjIvagosvAmikfta kramasandarBaH
Already done above.