Vaśiṣṭha’s stava to Sarasvatī(from the Mahābhārata)

Source: Shalya Parvan,Critical edition(it is missing in the Southern recension).

pitāmahasya sarasaḥ pravṛttāsi sarasvati ।
vyāptaṃ cēdaṃ jagatsarvaṃ tavaivāmbhōbhiruttamaiḥ ॥

tvamēvākāśagā dēvi mēghēṣūtsṛjasē payaḥ ।
sarvāścāpastvamēvēti tvattō vayamadhīmahē ॥

puṣṭirdyutistathā kīrtiḥ siddhirvṛddhirumā tathā ।
tvamēva vāṇī svāhā tvaṃ tvayyāyattamidaṃ jagat ॥

tvamēva sarvabhūtēṣu vasasīha caturvidhā ॥

Translation:

From the Grandsire’s (manasa) lake you have arisen,O devī! This whole universe is filled with your excellent waters! Coursing through the firmament, O devī,you give your waters to the clouds! All the waters are you! Through you we exercise our thinking faculties! You are Pushti and Dyuti, Kirti, and Siddhi and Uma! You are speech, and you are svāhā! This whole universe is dependent on you! It is you who dwell in all creatures, in four forms!

 

Note:Interestingly here,the devī still retains both her watery associations and her associations with speech and wisdom(contrast this with some medieval stavas).

 

Side note: Since I am lazy,this is the place where you can find this in the Ganguli translation.

Addendum: The stava in Devanāgari

पितामहस्य सरसः प्रवृत्तासि सरस्वति ।
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥

त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः ।
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ॥

पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा ।
त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ॥

त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥

A stuti to viSNu from the Linga Purana by kSupa

nandyuvāca

(Note:This portion can serve as a sort of embedded dhyāna śloka)
pūjayā tasya saṃtuśṭo bhagavānpuruṣottamaḥ/
śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ//
kirīṭī padmahastaṣca sarvabharaṇa bhūṣitaḥ//
pītāṃbaraṣca bhagavāndevairdaityaṣca saṃvṛtaḥ//
pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ/
divyena sarśanenaiva dṛṣṭvā devaṃ janārdanam//
tuṣṭāva vāgmiriśṭāBhiḥ praṇamya garuḍadhvajaṃ/

(Core stotra)
tvamādistvamanādiṣca prakṛtistvaṃ janārdanaḥ/
puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān//
yoyaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ/
tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana//
paramātmā paramdhāma śrīpate bhūpate prabho/
tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ//
tatprasādājjagaddhātā rajasā ca pitāmahaḥ/
tvatprasādātsvayaṃ viṣṇuḥ sattvena puruśottamaḥ//
kālamūrte hare viṣṇo nārāyaṇa jaganmaya/
mahānstathā ca bhūtādistanmātrāṇindriyāṇi ca//
tvayaivādhiṣṭhānyeva viṣvamūrte maheśvara/
mahādeva jagannātha pitāmaha jagadguro/
prasīda devadeveśa prasīda parameśvara//
prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ/
vaikuṇṭha śaure sarvajña vāsudeva mahābhuja//
saṃkarśaṇa mahābhāga pradyumna puruśottama/
aniruddha mahāviśṇo sadā viśṇo namostute//
viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ/
sahastraphaṇasaṃyuktastamomūrtirdharādharaḥ//
adhaśca dharmoṃdeveśa jñānaṃ vairāmyameva ca/
aiśvaryamāsanasyāsya pādarupeṇa suvrata//
saptapātālapādastvaṃ dharājaghanameva ca/
vāsāṃsi sāgarāḥ sapta diśacaiva mahābhujāḥ//
dyaumūrdhā te vibho nābhiḥ saṃ vāurnāsikāṃ gataḥ/
netre somaśca sūryaśca keśā vai puṣkarādayaḥ//
nakṣatratārakā dyausca graiveyakavibhūṣaṇam/
kathaṃ stoṣyāmi deveśaṃ pūjyaṣca puruṣottamaḥ//
śraddhayā ca kṛtaṃ divyaṃ yacchrtutaṃ yacca kīrtitam/
yadiśṭam tatkṣamasvaśa nārāyaṇa namostute//

(phalaśruti)
śailādiruvāca

idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam/
yaḥ paṭhecchṛṇuyādāpi kṣupeṇa parikīrtitam//
śrāvayedvā dvijān bhaktyā viśṇulokaṃ sa gacchati//

 

Note:

 

In this section

adhaśca dharmoṃdeveśa jñānaṃ vairāgyameva ca/
aiśvaryamāsanasyāsya pādarupeṇa suvrata//

These four legs of Nārāyaṇa’s seat,(jñāna,vairāgya,aiśvarya,suvrata,ie, knowledge,detachment,prosperity and virtue) are a part of the AdhArASaktyAdi tarpaNa to be performed as the daily āhnika for Pāñcarātrins.

nandyuvAca

(Note:This portion can serve as a sort of embedded DyAna Sloka)

pUjayA tasya saMtuSwo BagavAnpuruzottamaH/
SrIBUmisahitaH SrImAYSaNKacakragadADaraH//
kirIwI padmahastazca sarvaBaraRa BUzitaH//
pItAMbarazca BagavAndevErdEtyazca saMvftaH//
pradadO darSanaM tasmE divyaM vE garuqaDvajaH/
divyena sarSanenEva dfzwvA devaM janArdanam//
tuzwAva vAgmiriSwABhiH praRamya garuqaDvajaM/

(Core stotra)

tvamAdistvamanAdizca prakftistvaM janArdanaH/
puruzastvaM jagannATo vizRurviSveSvaro BavAn//
yoyaM brahmAsi puruzo viSvamUrtiH pitAmahaH/
tattvamAdyaM BavAneva paraM jyotirjanArdana//
paramAtmA paramDAma SrIpate BUpate praBo/
tvatkroDasaMBavo rudrastamasA ca samAvftaH//
tatprasAdAjjagadDAtA rajasA ca pitAmahaH/
tvatprasAdAtsvayaM vizRuH sattvena puruSottamaH//
kAlamUrte hare vizRo nArAyaRa jaganmaya/
mahAnstaTA ca BUtAdistanmAtrARindriyARi ca//
tvayEvADizWAnyeva vizvamUrte maheSvara/
mahAdeva jagannATa pitAmaha jagadguro/
prasIda devadeveSa prasIda parameSvara//
prasIda tvaM jagannATa SaraRyaM SaraRaM gataH/
vEkuRWa SOre sarvajYa vAsudeva mahABuja//
saMkarSaRa mahABAga pradyumna puruSottama/
anirudDa mahAviSRo sadA viSRo namostute//
vizRo tavAsanaM divyamavyaktaM maDyato viBuH/
sahastraPaRasaMyuktastamomUrtirDarADaraH//
aDaSca DarmoMdeveSa jYAnaM vErAmyameva ca/
ESvaryamAsanasyAsya pAdarupeRa suvrata//
saptapAtAlapAdastvaM DarAjaGanameva ca/
vAsAMsi sAgarAH sapta diSacEva mahABujAH//
dyOmUrDA te viBo nABiH saM vAurnAsikAM gataH/
netre somaSca sUryaSca keSA vE puzkarAdayaH//
nakzatratArakA dyOsca grEveyakaviBUzaRam/
kaTaM stozyAmi deveSaM pUjyazca puruzottamaH//
SradDayA ca kftaM divyaM yacCrtutaM yacca kIrtitam/
yadiSwam tatkzamasvaSa nArAyaRa namostute//

(PalaSruti)

SElAdiruvAca

idaM tu vEzRavaM stotraM sarvapApapraRASanam/
yaH paWecCfRuyAdApi kzupeRa parikIrtitam//
SrAvayedvA dvijAn BaktyA viSRulokaM sa gacCati//