Ganesha stotra from Narada Pancharatra

This is from the 1st rātra of that late Pāñcarātra text used by Gaudiyas,the Nārada Pāñcarātra.

dvāre niyuktaṃ deveśaṃ gaṇeśaṃ gaṇasaṃyuktaṃ।
dhyānasthañca vibhāntañca śuddhasphatikamālayā॥
japantaṃ paramaṃ śuddhaṃ brahmajyotiḥ sanātanam।
nirliptaṃ nirguṇaṃ kṛṣṇaṃ paramaṃ prakṛteḥ param।
dṛṣṭvā tañca surasreṣṭhaṃ miniśreṣṭho’pi nāradaḥ॥
sāmavedoktastotreṇa tuṣṭāva parameśvaram।
sāśrunetraḥ pulakito bhaktinamrātmakandharaḥ॥

nārada uvāca

bho gaṇeśa suraśreṣṭha lambodara parātpara।
heramba maṅgalārambha gajabhakta trilocana॥
muktida śubhada śrīda śrīdharasmaraṇe rata।
paramānanda parama pārvatīnandana svayam॥
sarvatra pūjya sarveśa jagatpūjya mahāmate।
jagadguro jagannātha jagadīśa namo’stute।
yatpūjā sarvapurato yaḥ stutaḥ savayogibhiḥ।
yaḥ pūjitaḥ sureraindraśca munīndraistaṃ namāmyaham॥
paramārādhanenaiva kṛṣṇasya paramātmanaḥ।
puṇyakena vratenaiva yaṃ prāpa pārvatī satī॥
taṃ namāmi suraśreṣṭhaṃ sarvaśreṣṭham garīṣṭhakam।
jñāniśreṣṭhaṃ varīṣṭhañca yaṃ namāmi gaṇeśvaram॥
ityevamuktvā devarśistatraivāntardadhe vibhuḥ।
nāradaḥ prayayau śīghramīśvarābhyantaraṃ mudā॥

phalaśruti

idaṃ lambodarastotraṃ nāradena kṛtaṃ purā।
pūjākāle paṭhennityaṃ jayastasya pade pade॥
saṃkalipita paṭhed yo hi varṣamekaṃ susaṃyataḥ।
viśiṣṭaputraṃ labhate paraṃ kṛṣṇaparāyaṇam॥
yaśasvinañca vidvāṃsaṃ dhaninaṃ cirajīvanam।
vignanāśo bhavettasya mahaiśvaryaṃ yaśo’malam।
ihaiva ca sukhaṃ cānte padaṃ yāti hareḥ param॥

SLP1 romanization

On how romanization in this scheme works: Vowels and Consonants.

dvAre niyuktaM deveSaM gaReSaM gaRasaMyuktaM.
DyAnasTaYca viBAntaYca SudDasPatikamAlayA..
japantaM paramaM SudDaM brahmajyotiH sanAtanam.
nirliptaM nirguRaM kfzRaM paramaM prakfteH param.
dfzwvA taYca surasrezWaM miniSrezWo’pi nAradaH..
sAmavedoktastotreRa tuzwAva parameSvaram.
sASrunetraH pulakito BaktinamrAtmakanDaraH..

nArada uvAca

Bo gaReSa suraSrezWa lambodara parAtpara.
heramba maNgalAramBa gajaBakta trilocana..
muktida SuBada SrIda SrIDarasmaraRe rata.
paramAnanda parama pArvatInandana svayam..
sarvatra pUjya sarveSa jagatpUjya mahAmate.
jagadguro jagannATa jagadISa namo’stute.
yatpUjA sarvapurato yaH stutaH savayogiBiH.
yaH pUjitaH surerEndraSca munIndrEstaM namAmyaham..
paramArADanenEva kfzRasya paramAtmanaH.
puRyakena vratenEva yaM prApa pArvatI satI..
taM namAmi suraSrezWaM sarvaSrezWam garIzWakam.
jYAniSrezWaM varIzWaYca yaM namAmi gaReSvaram..
ityevamuktvA devarSistatrEvAntardaDe viBuH.
nAradaH prayayO SIGramISvarAByantaraM mudA..

PalaSruti

idaM lambodarastotraM nAradena kftaM purA.
pUjAkAle paWennityaM jayastasya pade pade..
saMkalipita paWed yo hi varzamekaM susaMyataH.
viSizwaputraM laBate paraM kfzRaparAyaRam..
yaSasvinaYca vidvAMsaM DaninaM cirajIvanam.
vignanASo Bavettasya mahESvaryaM yaSo’malam.
ihEva ca suKaM cAnte padaM yAti hareH param..

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s