A brief vidhi for the Saṃkaṣṭa caturthī vrata(especially Māgha,but applicable to all of them)

Homage to Śrī Dakṣiṇāmūrti!

The merits of even performing it accidentally,as uttered by Brahmā to Kṛtavīrya(Kārtivīryārjunā’s father) from the 59th adhyaya of the Gaṇeśa Purāṇa(Chaukhamba edition)(60th chapter in the edition of Motilal Bansaridass)

sāmanāma’bhavatpūrvaṃ tatraiva nagare’ntyajaḥ।duṣkarmā’titarāṃ yasya darṣanaṃ puṇyanāśakṛt॥
ekadā tena vipraśca lobhena pathi ghātitāḥ।dvādaśa brāhmaṇāḥ śāntāstyaktāstena guhāntare॥
sarvaṃ tadīyamādāya niśi svagṛhamāgataḥ।māghakṛṣṇacaturthyā sa udaye śaśino nṛpa॥
gaṇeṣeti gaṇeṣeti putramāhūya satvaram। alabdhānnajalastena sahaiva bubhuje mudā॥
kālena cāntyajaścāsau pāncatvagamanniśi।candrodaye caturthyaṃ tu kṛṣnāyāmeva bhūbuja॥
ajñānakṛtasaṃkaṣṭacaturthīvratasaṃbhavāt।pūnyādvaināyakaṃ dhāma jagāma sukhadaṃ tu saḥ॥
vimānavaramārūḍho vījyamāno’psaro gaṇaiḥ।vaimānikaiḥ stūyamāno divyapuṣpairathārcitaḥ॥
tenaiva puṇyaśeṣeṇa kṛtavīryābhidho nṛpa।tava putraḥ samāpede’putratvamadhunā bhuvi॥

सामनामऽभवत्पूर्वं तत्रैव नगरेऽन्त्यजः।दुष्कर्माऽतितरां यस्य दर्षनं पुण्यनाशकृत्॥
एकदा तेन विप्रश्च लोभेन पथि घातिताः।द्वादश ब्राह्मणाः शान्तास्त्यक्तास्तेन गुहान्तरे॥
सर्वं तदीयमादाय निशि स्वगृहमागतः।माघकृष्णचतुर्थ्या स उदये शशिनो नृप॥
गणेषेति गणेषेति पुत्रमाहूय सत्वरम्। अलब्धान्नजलस्तेन सहैव बुभुजे मुदा॥
कालेन चान्त्यजश्चासौ पान्चत्वगमन्निशि।चन्द्रोदये चतुर्थ्यं तु कृष्नायामेव भूबुज॥
अज्ञानकृतसंकष्टचतुर्थीव्रतसंभवात्।पून्याद्वैनायकं धाम जगाम सुखदं तु सः॥
विमानवरमारूढो वीज्यमानोऽप्सरो गणैः।वैमानिकैः स्तूयमानो दिव्यपुष्पैरथार्चितः॥
तेनैव पुण्यशेषेण कृतवीर्याभिधो नृप।तव पुत्रः समापेदेऽपुत्रत्वमधुना भुवि॥

The story summarized is that Kṛtavīrya’s son Kārttivīrya was an outcaste called Sāma who was so evil that seeing him would obliterate all of one’s puṇya. He once slew 12 brahmins on the road and left them in a cave. After he had taken their belongings he returned to his house on the dark fortnight of the Māgha month and called his son with the words ‘Gaṇeśa,Gaṇeśa’ and ate happily with him since he had not eaten water or food. The merit produced by inadvertently observing this vow resulted in his going to Gaṇapati’s abode in a divine vehicle and being honoured by celestial flowers.

Brahmā ̍s brief description of the saṃkaṣṭacaturthīvrata of Māgha

śubhe muhurtē candre ca kuryātprārambhasya ha। dantadhāvanapūrvāṇi snānani caikaviṃśatim॥
kurvanti nityakarmāṇi japenmantraṃ tataḥ paraṃ।nirāhāro bhavenmaunī paranindavivarjitaḥ॥
duṣṭakarma ca tāmbulaṃ varjayenniyameva cā।varjayejjalapānaṃ ca paradrohaṃ ca paiśunaṃ॥
tilāmalakakalkena dinānte snānamācaret।ekākṣaraṃ ṣaḍarṇaṃ vā japedvā vaidikaṃ manum॥
gaṇeṣaprītaye tasya nāmamantraṃ yathāvidhi।dhyāyet sthireṇa manasā devadevaṃ gajānanam॥
muhūrtamātreṇa tataḥ pūjayedgaṇanāyakaṃ। upacāraiḥ ṣoḍaśabhirnaivedyairvividhairapi॥
śaṣkulī modakāpūpa-laḍḍūkairvatakairapi। pāyasairvividhairannairvyañjanairlahyachoṣyakaiḥ॥
phalairnānāvidhaiḥ pūgatāmbūlairdakṣiṇadibhiḥ। ekaviṃṣati durvābhirdīpaiśca kusumairapi॥
candrodaye’rghyadānena tithaye mantrapūrvakaṃ।gajānanāya paścāttu candrāya ca tataḥ param॥
nivedya pūjanaṃ natvā kṣamāpya ca tataḥ punaḥ।brāhmaṇabhojayedbhaktyā śaktyā vā caikaviṃśatim॥
daśa dvādaśa va’śakto dakṣiṇābhiḥ sutoṣayet। kathāṃ śrutvā tataḥ samyaksvayaṃ bhuñjita vāgyataḥ॥
gītavāditraghoṣeṇa śeṣāṃ rātriṃ tato nayet।evaṃ vrataṃ caikavarṣaṃ kṛtaṃ cedyatnano nṛpa॥
sarvapāpakṣayāttasya bhavitā putra uttamaḥ।anyaṃ vā cintayetkāmaṃ yaṃ yaṃ taṃ prāpnuyānnaraḥ॥
sarvasaṃkaṭanāśaḥ syāt paracakrād bhayaṃ na hi।śamīmūle japaṃstiṣṭhannupavāsaparāyaṇaḥ॥
ācandrodayaparyantaṃ vratametatsamācaret।andho mūko jaḍaḥ paṅgustadīpsitamavāpnuyāt॥
dāraṇ putrān dhanaṃ rājyaṃ labhate nātra saṃśayaḥ।śrāvaṇādiṣu māseṣu ghṛtalaḍḍavādikaṃ pṛthak॥
āśvine copavāsaṃ ca kārtikaṃ daghapānakam। mārgaśirṣe nirāhāraṃ pauṣe gomutrapānakam॥
tilāṃṣca bhakṣayenmāghe phālgune ghṛtaśarkarām।caitramāse pañcagavya vaiśākhe śatapatrikām॥
ghṛtasya bhojane jyeṣṭhe āṣāḍhe madhubhakṣaṇam।

शुभे मुहुर्ते चन्द्रे च कुर्यात्प्रारम्भस्य ह। दन्तधावनपूर्वाणि स्नाननि चैकविंशतिम्॥
कुर्वन्ति नित्यकर्माणि जपेन्मन्त्रं ततः परं।निराहारो भवेन्मौनी परनिन्दविवर्जितः॥
दुष्टकर्म च ताम्बुलं वर्जयेन्नियमेव चा।वर्जयेज्जलपानं च परद्रोहं च पैशुनं॥
तिलामलककल्केन दिनान्ते स्नानमाचरेत्।एकाक्षरं षडर्णं वा जपेद्वा वैदिकं मनुम्॥
गणेषप्रीतये तस्य नाममन्त्रं यथाविधि।ध्यायेत् स्थिरेण मनसा देवदेवं गजाननम्॥
मुहूर्तमात्रेण ततः पूजयेद्गणनायकं। उपचारैः षोडशभिर्नैवेद्यैर्विविधैरपि॥
शष्कुली मोदकापूप-लड्डूकैर्वतकैरपि। पायसैर्विविधैरन्नैर्व्यञ्जनैर्लह्यछोष्यकैः॥
फलैर्नानाविधैः पूगताम्बूलैर्दक्षिणदिभिः। एकविंषति दुर्वाभिर्दीपैश्च कुसुमैरपि॥
चन्द्रोदयेऽर्घ्यदानेन तिथये मन्त्रपूर्वकं।गजाननाय पश्चात्तु चन्द्राय च ततः परम्॥
निवेद्य पूजनं नत्वा क्षमाप्य च ततः पुनः।ब्राह्मणभोजयेद्भक्त्या शक्त्या वा चैकविंशतिम्॥
दश द्वादश वऽशक्तो दक्षिणाभिः सुतोषयेत्। कथां श्रुत्वा ततः सम्यक्स्वयं भुञ्जित वाग्यतः॥
गीतवादित्रघोषेण शेषां रात्रिं ततो नयेत्।एवं व्रतं चैकवर्षं कृतं चेद्यत्ननो नृप॥
सर्वपापक्षयात्तस्य भविता पुत्र उत्तमः।अन्यं वा चिन्तयेत्कामं यं यं तं प्राप्नुयान्नरः॥
सर्वसंकटनाशः स्यात् परचक्राद् भयं न हि।शमीमूले जपंस्तिष्ठन्नुपवासपरायणः॥
आचन्द्रोदयपर्यन्तं व्रतमेतत्समाचरेत्।अन्धो मूको जडः पङ्गुस्तदीप्सितमवाप्नुयात्॥
दारण् पुत्रान् धनं राज्यं लभते नात्र संशयः।श्रावणादिषु मासेषु घृतलड्डवादिकं पृथक्॥
आश्विने चोपवासं च कार्तिकं दघपानकम्। मार्गशिर्षे निराहारं पौषे गोमुत्रपानकम्॥
तिलांष्च भक्षयेन्माघे फाल्गुने घृतशर्कराम्।चैत्रमासे पञ्चगव्य वैशाखे शतपत्रिकाम्॥
घृतस्य भोजने ज्येष्ठे आषाढे मधुभक्षणम्।



A summarization of the above verses(please correct me for any omissions in the comments):One should begin this vrata in an auspicious muhurta[of the dark fornight of Māgha’s caturthī tithi and especially on a Tuesday]. After cleaning one’s teeth and washing 21 times,one does his nityakarmas and recite the mantra after that. One gives up offensive activities and eating tāmbula and enemity with others and backbiting and drinking water. At the end of the day,one bathes in a mixture of seasamum(til) oil and amla oil. and one recites either a single syllabled mantra,his six syllabled mantra or his name itself(which in itself is a mantra)[like ‘gajānana’].Then one stills one’s mind and meditates on the God of Gods,Gajānana. He is then worshipped for a muhūrta with sixteen upācāras and a large variety of edibles,which of course includes modaks,laddoos and a lot of foods,fruits,arecanuts,betel,dakṣiṇā(honourarium),lamps,21 pieces of durvā grass(bermuda grass) and flowers. Beginning with a mantra at moonrise and after offering worship to Ganapati and the moon,one asks forgiveness and feed 21 brahmins,but if one cannot do that,one should offer a honourarium to 10 or 12 brahmins to their satisfaction. One shold listen to tales of Ganesha one should feed oneself appropriately in a silent manner,after which one passes the rest of the night in singing and music. Oh king,if this vow is performed dilligently for a year a man will have an excellent son as all his evils will be destroyed or any of his other desires will be fulfilled. All his difficulties will be removed and he won’t be scared of an enemy army. Standing at the base of a shami tree,engaged in fasting and japa,if a blind,dumb,stupid or a lame man performs this vow from the rising of the moon till its disappearance,he will get a kingdom,wealth,sons and wives. In the month of Śrāvaṇa,one should eat ghee laddoos,curds(dadhi) in Bhādrapada,fasting in Āśvina,milk in Kārtika,fasting in Mārgaśirṣa(nirāhāra),tila(seasamum) in Māgha,cow urine in Pauśa,ghee and sugar/gur(?) in Phālguna,pañcagavya in Caitra,and śatapatrikā in Vaiśākha,ghee in Jyeṣṭha and honey in Āṣāḍha.[and one is then successful]

I am now providing the relevant pūjā mantras(paurāṇika and pratikās of the puruṣasukta mantras) and ritual instructions as laid down in the 69th adhyaya of the Gaṇeśa Purāṇas upāsanākhaṇda(70th chapter in the MLBD edition)

auṣadhībhiḥ shuklatilairdivā snāyat prasannadhīḥ।
saṃkalpaṃ kārayet samyag dhyātvā devaṃ gajānanam।gaṇeṣaṃ pūjayed bhaktyā mantrarāgamasaṃbhavaiḥ॥

dhyānam:
ekadanaṃ mahākāyaṃ taptakāñcanasannibham।
lambodaraṃ viśālākṣaṃ jvalatpāvakalocanaṃ॥
ākhupṛṣṭhasamārūḍham cāmarairvījitaṃ gaṇaiḥ।
śeṣayajñopavītaṃ ca cintayet taṃ gajānanam॥ [Basically,make Him golden,big bellied,with large fiery eyes and riding a mouse and fanned by cāmaras and having Śeṣa the serpent as a sacred thread. Would personally suggest the āyudha configuration of Ekākṣara gaṇapati here personally as is metioned in the sindhurābhām… dhyāna of the Śāradātīlaka]

āvāhanam

āgaccha devadeveśa saṃkaṭātmā nivāraya।
yāvadvrataṃ samāpyeta tāvattvaṃ sannidhau bhava॥(athavā sahasrashīrṣetyāvāhanam)

āsanaṃ
gaṇādhīṣa namaste’stu sarvasiddhipradāyaka।
āsanaṃgṛhyatām deva saṃkaṭanmāṃ nivāraya॥(puruṣa eva āsanaṃ)

pādyaṃ
umāputra namaste’stu namaste modakaprīya।
pādyaṃ gṛhāṇa deveśa saṃkaṭaṃ me nivāraya॥(etāvānasya…pādyaṃ)

arghyaṃ
lambodaraṃ namaste’stu ratnayuktam phalānvitaṃ।
arghyaṃ gṛhāṇa deveśa saṃkatām me nivāraya॥(tripādurdhva…ityarghyam)

ācamanīyaṃ
gaṇgādi sarvatīrthebhyaḥ āhṛtaṃ toyamuttamaṃ।
gṛhāṇācamanīyārthaṃ saṃkaṭaṃ me nivāraya॥(tato virāḍ/tasmād virāḍ…ācamanīyam)

pañcāmṛtasnānaṃ
payo dadhi ghṛtaṃ caiva śarkarāmadhusaṃyutam।
pañcāmṛtaṃ gṛhānodaṃ saṃkataṃ me nivāraya॥(pañcanadyaḥ…iti pañcāmṛtam)

snānaṃ
narmadā candrabhāgā ca gaṇgāsaṃgamajairjalaiḥ।
snāpito’si mayā bhaktyā saṃkaṭam me nivāraya॥(tasmātyajñāt sarvahuta/yat puruṣeṇa … iti snānam)

vastram
ibhavaktra namastubhaṃ gṛhāṇa parameśvara।
vastrayugmaṃ gaṇādhyakṣa saṃkaṭaṃ me nivāraya॥(tasmātyajñāt sarvahuta/taṃ yajñam … iti vastram)

yajñopavītam
vināyaka namastubhyaṃ namaḥ paraṣudhāriṇe।
upavītaṃ gṛhānedaṃ saṃkataṃ me nivāraya॥(tasmādaśvā…iti yajñopavītam)

gandham
īśaputra namastubhyaṃ namo mūṣakavāhana।
candanaṃ gṛhyatāṃ deva saṃkaṭaṃ me nivāraya॥(taṃ yajñam…iti candanaṃ)

akṣatāḥ
ghṛtakuṅkumasaṃyuktāstaṇḍulaḥ sumanoharāḥ।
akṣatāstenamastubhyaṃ/’rpitādeva saṃkatām me nivāraya॥

puṣpāni
campakaṃ mallikā dūrvā puṣpajātiranekaśaḥ।
gṛhāṇa tvaṃ gaṇādhyakṣa saṃkatāṃ me nivāraya॥(yatpuruṣam/tasmādaśva…iti puṣpam)

dhūpaṃ
lambodara mahākāya dhūmraketo suvāsitam।
dhūpaṃ gṛhāna deveśa saṃkaṭaṃ me nivāraya॥(brāhmaṇo’sya/yatpuruṣam…dhūpam)

dīpaṃ
vighnāndhakārasaṃhāra-kāraka tridaśādhipa।
dīpaṃ gṛhāṇa deveśa saṃkaṭaṃ me nivāraya॥(candramā manaso/brāhmaṇo’sya…dīpam)

naivedyam
modakāpūpalaḍḍūkapāyasaṃ śarkarānvitam।
pakvānnaṃ saghṛtaṃ deva naivedyaṃ pratigṛhyatām॥(nābhyā āsīt/candramā manasa….iti naivedyam)

phalaṃ
nārikelaphalaṃ drākṣāṃ rasālaṃ daḍimaṃ śubhaṃ।
phalaṃ gṛhāṇa deveśa saṃkaṭānme nivāraya॥(may or may not include nābhyā āsīt…iti phalaṃ)

tāmbulaṃ
kramakailalavaṇgādi nāgavallīdalāni ca।
tāmbulaṃ gṛhyatām deva saṃkaṭaṃ me vināśaya॥(yatpuruṣa…[may or may not be included] iti tāmbulam)

dakṣiṇā
sarvaprītikaraṃ deva hiraṇyaṃ sarvasiddhidaṃ।
dakṣiṇārthaṃ gṛhānedaṃ saṃkata me vināśaya॥(saptāsyānniti dakṣiṇām)

औषधीभिः स्हुक्लतिलैर्दिवा स्नायत् प्रसन्नधीः।
संकल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम्।गणेषं पूजयेद् भक्त्या मन्त्ररागमसंभवैः॥

ध्यानम्:
एकदनं महाकायं तप्तकाञ्चनसन्निभम्।
लम्बोदरं विशालाक्षं ज्वलत्पावकलोचनं॥
आखुपृष्ठसमारूढम् चामरैर्वीजितं गणैः।
शेषयज्ञोपवीतं च चिन्तयेत् तं गजाननम्॥

आवाहनम्

आगच्छ देवदेवेश संकटात्मा निवारय।
यावद्व्रतं समाप्येत तावत्त्वं सन्निधौ भव॥(अथवा सहस्रस्हीर्षेत्यावाहनम्)

आसनं
गणाधीष नमस्ते’स्तु सर्वसिद्धिप्रदायक।
आसनंगृह्यताम् देव संकटन्मां निवारय॥(पुरुष एव… आसनं)

पाद्यं
उमापुत्र नमस्ते’स्तु नमस्ते मोदकप्रीय।
पाद्यं गृहाण देवेश संकटं मे निवारय॥(एतावानस्य…पाद्यं)

अर्घ्यं
लम्बोदरं नमस्ते’स्तु रत्नयुक्तम् फलान्वितं।
अर्घ्यं गृहाण देवेश संकताम् मे निवारय॥(त्रिपादुर्ध्व…इत्यर्घ्यम्)

आचमनीयं
गण्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमं।
गृहाणाचमनीयार्थं संकटं मे निवारय॥(ततो विराड्/तस्माद् विराड्…आचमनीयम्)

पञ्चामृतस्नानं
पयो दधि घृतं चैव शर्करामधुसंयुतम्।
पञ्चामृतं गृहानोदं संकतं मे निवारय॥(पञ्चनद्यः…इति पञ्चामृतम्)

स्नानं
नर्मदा चन्द्रभागा च गण्गासंगमजैर्जलैः।
स्नापितो’सि मया भक्त्या संकटम् मे निवारय॥(तस्मात्यज्ञात् सर्वहुत/यत् पुरुषेण … इति स्नानम्)

वस्त्रम्
इभवक्त्र नमस्तुभं गृहाण परमेश्वर।
वस्त्रयुग्मं गणाध्यक्ष संकटं मे निवारय॥(तस्मात्यज्ञात् सर्वहुत/तं यज्ञम् … इति वस्त्रम्)

यज्ञोपवीतम्
विनायक नमस्तुभ्यं नमः परषुधारिणे।
उपवीतं गृहानेदं संकतं मे निवारय॥(तस्मादश्वा…इति यज्ञोपवीतम्)

गन्धम्
ईशपुत्र नमस्तुभ्यं नमो मूषकवाहन।
चन्दनं गृह्यतां देव संकटं मे निवारय॥(तं यज्ञम्…इति चन्दनं)

अक्षताः
घृतकुङ्कुमसंयुक्तास्तण्डुलः सुमनोहराः।
अक्षतास्तेनमस्तुभ्यं/’र्पितादेव संकताम् मे निवारय॥

पुष्पानि
चम्पकं मल्लिका दूर्वा पुष्पजातिरनेकशः।
गृहाण त्वं गणाध्यक्ष संकतां मे निवारय॥(यत्पुरुषम्/तस्मादश्व…इति पुष्पम्)

धूपं
लम्बोदर महाकाय धूम्रकेतो सुवासितम्।
धूपं गृहान देवेश संकटं मे निवारय॥(ब्राह्मणो’स्य/यत्पुरुषम्…धूपम्)

दीपं
विघ्नान्धकारसंहार-कारक त्रिदशाधिप।
दीपं गृहाण देवेश संकटं मे निवारय॥(चन्द्रमा मनसो/ब्राह्मणो’स्य…दीपम्)

नैवेद्यम्
मोदकापूपलड्डूकपायसं शर्करान्वितम्।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम्॥(नाभ्या आसीत्/चन्द्रमा मनस….इति नैवेद्यम्)

फलं
नारिकेलफलं द्राक्षां रसालं दडिमं शुभं।
फलं गृहाण देवेश संकटान्मे निवारय॥(मय् ओर् मय् नोत् इन्च्लुदे नाभ्या आसीत्…इति फलं)

ताम्बुलं
क्रमकैललवण्गादि नागवल्लीदलानि च।
ताम्बुलं गृह्यताम् देव संकटं मे विनाशय॥(यत्पुरुष…[may or may not be included] इति ताम्बुलम्)

दक्षिणा
सर्वप्रीतिकरं देव हिरण्यं सर्वसिद्धिदं।
दक्षिणार्थं गृहानेदं संकत मे विनाशय॥(सप्तास्यान्निति दक्षिणाम्)



Picking up 21 blades of dūrvā grass one worships Him then thus

gaṇādhipāya namaḥ।umāputrāya namaḥ।aghanāṣanāya namaḥ।ekadantāya namaḥ।ibhavaktrāya namaḥ।mūṣakavāhanāya namaḥ।vināyakāya namaḥ।īśaputrāya namaḥ।sarvasiddhipradāya namaḥ।lambodarāya namaḥ।vakratuṇḍāya namaḥ।modakapriyāya namaḥ।vighnavidhvaṃsakartre namaḥ।viśvavandyāya namaḥ।amareśāya namaḥ।gajakarṇāya namaḥ।nāgayajñopavītine namaḥ।bhālacandrāya namaḥ।paraṣudhāriṇe namaḥ।vighnādhipāya namaḥ।vidyāpradāya namaḥ।

गणाधिपाय नमः।उमापुत्राय नमः।अघनाषनाय नमः।एकदन्ताय नमः।इभवक्त्राय नमः।मूषकवाहनाय नमः।विनायकाय नमः।ईशपुत्राय नमः।सर्वसिद्धिप्रदाय नमः।लम्बोदराय नमः।वक्रतुण्डाय नमः।मोदकप्रियाय नमः।विघ्नविध्वंसकर्त्रे नमः।विश्ववन्द्याय नमः।अमरेशाय नमः।गजकर्णाय नमः।नागयज्ञोपवीतिने नमः।भालचन्द्राय नमः।परषुधारिणे नमः।विघ्नाधिपाय नमः।विद्याप्रदाय नमः।

nīrājanam
karpūrānalasaṃyuktamaśeṣāghaughanāśanam।
nīrājanaṃ gṛhāṇeśa saṃkaṭātmā vimocaya॥

puṣpāñjalī
campakāśoka-bakula-pārijātabhavaiḥ śubhaiḥ।
puṣpāṇjalīṃ gṛhāṇemāṃ saṃkaṭātmaṃ vimocaya॥

stuti
tvameva viśvaṃ sṛjasībhavaktra tvameva viśvaṃ paripāsi deva।
tvameva viśvaṃ harase’khileśa tvameva viṣvātmaka āvibhāsi॥

namaskāra
namāmi devaṃ gaṇanāthamīśaṃ vighneṣvaraṃ vighnavināṣadakṣam।
bhaktārtihaṃ/bhakti bhaktavimokṣadakṣaṃ vidyāpradaṃ vedavidhānamādya॥

नीराजनम्
कर्पूरानलसंयुक्तमशेषाघौघनाशनम्।
नीराजनं गृहाणेश संकटात्मा विमोचय॥

पुष्पाञ्जली
चम्पकाशोक-बकुल-पारिजातभवैः शुभैः।
पुष्पाण्जलीं गृहाणेमां संकटात्मं विमोचय॥

स्तुति
त्वमेव विश्वं सृजसीभवक्त्र त्वमेव विश्वं परिपासि देव।
त्वमेव विश्वं हरसे’खिलेश त्वमेव विष्वात्मक आविभासि॥

नमस्कार
नमामि देवं गणनाथमीशं विघ्नेष्वरं विघ्नविनाषदक्षम्।
भक्तार्तिहं/भक्ति भक्तविमोक्षदक्षं विद्याप्रदं वेदविधानमाद्य॥


After this 21 pradakṣiṇās are done.

prārthanā

ye tvāmasampūjya gaṇeśa nūnaṃ vāñchanti mūḍā vihitārthasiddhim।
ta eva naṣṭā niyataṃ hi loke jñāto mayā te sakalā prabhāvaḥ॥

प्रार्थना

ये त्वामसम्पूज्य गणेश नूनं वाञ्छन्ति मूडा विहितार्थसिद्धिम्।
त एव नष्टा नियतं हि लोके ज्ञातो मया ते सकला प्रभावः॥

Gift of sweetmeats(vāyanadāna/वायनदान) to guru
ācāryastvaṃ dvijādhyakṣa sarvasiddhipradāyaka।
vāyanaṃ gṛhyataṃ brahman saṃkaṭtānmām nivāraya॥

आचार्यस्त्वं द्विजाध्यक्ष सर्वसिद्धिप्रदायक।
वायनं गृह्यतं ब्रह्मन् संकट्तान्माम् निवारय॥

Viśeṣārghyam
phalapuṣpākṣatairyuktaṃ jalaṃ te dakṣiṇanvitaṃ।
viśeṣārghyaṃ mayā dattaṃ saṃkaṭānmāṃ nivāraya॥

विशेषार्घ्यम्
फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणन्वितं।
विशेषार्घ्यं मया दत्तं संकटान्मां निवारय॥

Worship is concluded with: Oṃ namo heramba madamodita mama saṃkataṃ nivāraya svāhā।/ॐ नमो हेरम्ब मदमोदित मम संकतं निवारय स्वाहा।

Then the dikpālas are worshipped beginning from Indra.

oṃ lāṃ indrāya devādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।vajrāya namaḥ।
oṃ rāṃ agnaye tejodhipataye sāyudhāya savāhanāya saparivārāya namaḥ।śaktaye namaḥ।
oṃ yāṃ yamāya pretādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।daṇḍāya namaḥ।
oṃ kṣāṃ nirṛtaye rakṣodhipataye sāyudhāya savāhanāya saparivārāya namaḥ।khaḍgāya namaḥ।
oṃ vāṃ varuṇāya jalādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।pāśāya namaḥ।
oṃ yāṃ vāyave prāṇādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।aṅkuśāya namaḥ।
oṃ sāṃ somāya tārādhipatayesāyudhāya savāhanāya saparivārāya namaḥ।gadāya namaḥ।
oṃ hāṃ īśānāya gaṇādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।śūlāya namaḥ।
oṃ āṃ brahmaṇe prajādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।padmāya namaḥ।
oṃ hrīṃ anantāya nāgādhipataye sāyudhāya savāhanāya saparivārāya namaḥ।cakrāya namaḥ।

ॐ लां इन्द्राय देवाधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।वज्राय नमः।
ॐ रां अग्नये तेजोधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।शक्तये नमः।
ॐ यां यमाय प्रेताधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।दण्डाय नमः।
ॐ क्षां निरृतये रक्षोधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।खड्गाय नमः।
ॐ वां वरुणाय जलाधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।पाशाय नमः।
ॐ यां वायवे प्राणाधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।अङ्कुशाय नमः।
ॐ सां सोमाय ताराधिपतयेसायुधाय सवाहनाय सपरिवाराय नमः।गदाय नमः।
ॐ हां ईशानाय गणाधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।शूलाय नमः।
ॐ आं ब्रह्मणे प्रजाधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।पद्माय नमः।
ॐ ह्रीं अनन्ताय नागाधिपतये सायुधाय सवाहनाय सपरिवाराय नमः।चक्राय नमः।


Worship with blades of

Durvā grass is done again as follows:

gaṇādhipa namastubhyamumāputrābhayaprada।
ekadantebhavaktreti tatha mūṣakavāhana॥
vināyakeśaputreti sarvasiddhipradāyaka।
lambodara namastubhyaṃ vakratuṇdāghanāśana॥
vighnavidhvaṃsakarteti viśvavandhyamareśvara।
gajavaktra namastubhyaṃ nāgayajṇopavītine॥
bhālacandra namastubhyaṃ namaḥ paraśudhāriṇe।
vighnādhipa namastubhyaṃ sarvavidyāpradāyaka॥

गणाधिप नमस्तुभ्यमुमापुत्राभयप्रद।
एकदन्तेभवक्त्रेति तथ मूषकवाहन॥
विनायकेशपुत्रेति सर्वसिद्धिप्रदायक।
लम्बोदर नमस्तुभ्यं वक्रतुण्दाघनाशन॥
विघ्नविध्वंसकर्तेति विश्ववन्ध्यमरेश्वर।
गजवक्त्र नमस्तुभ्यं नागयज्णोपवीतिने॥
भालचन्द्र नमस्तुभ्यं नमः परशुधारिणे।
विघ्नाधिप नमस्तुभ्यं सर्वविद्याप्रदायक॥

Then one addresses Gajānana thus:

tena tuṣṭo bhavāśu tvaṃ hṛtsthānkāmanprapūraya।
vighnānnāśaya me sarvān duṣṭaṃśca samupasthitān॥

तेन तुष्टो भवाशु त्वं हृत्स्थान्कामन्प्रपूरय।
विघ्नान्नाशय मे सर्वान् दुष्टंश्च समुपस्थितान्॥

Then one does a homa with 108 āhutis .For completion of the vow,or 21 modaks or laddos or vaḍās are offered to the ācārya covered in red vastra to the ācārya and utters

(vāyanadānamantra)

gaṇādhipa namastubhyaṃ sarvasam-kalpasiddhida।
vāyanasya pradānena saṃkaṭātmāṃ nivāraya॥

(वायनदानमन्त्र)

गणाधिप नमस्तुभ्यं सर्वसम्-कल्पसिद्धिद।
वायनस्य प्रदानेन संकटात्मां निवारय॥

Then on listening to this pious narration,one should offer arghya thus:

tithyārghyadānaṃ

tithīnāmuttame devī gaṇeṣapriyavallabhe।
saṃkaṭaṃ hara me devī gṛhānārghyaṃ namo,stu te॥

devāyārghyadānaṃ

lambodara namastubhyaṃ satataṃ modakapriya।
saṃkaṭaṃ hara me deva gṛhānārghyaṃ namo,stu te॥

तिथ्यार्घ्यदानं

तिथीनामुत्तमे देवी गणेषप्रियवल्लभे।
संकटं हर मे देवी गृहानार्घ्यं नमो,स्तु ते॥

देवायार्घ्यदानं

लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय।
संकटं हर मे देव गृहानार्घ्यं नमो,स्तु ते॥

candrāyarghyadānaṃ/चन्द्रायर्घ्यदानं

One offers arghya 7 times to the moon with this mantra

kṣīrodārṇavasambhūta atrigotrasamudbhava।
gṛhānārghyaṃ mayā dattaṃ rohiṇyā sahitaḥ śaśin॥

क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव।
गृहानार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्॥

One then requests forgiveness from the God and then feeds brahmins and feeds oneself with their leavings(one takes seven morsels). Thus is the method of the vrata.






On the stotra of the eight names of Gaṇeśa by Viṣnu from the Brahmavaivarta Purāṇa

https://sanskritdocuments.org/doc_ganesha/gaNeshAShTakamviShNuBVP.html the text of the stotra is at the Sanskrit Dcouments website,I am translating it here.

Before Viṣṇu begins this stotra to Gaṇeśa,he affiliates these names of Vināyaka to the Sāmavedic tradition(putranāmāṣṭakaṃ stotraṃ sāmavedoktamīśvari)

He is known as Gaṇeśa,Ekadanta,Heramba,Vighnanāyaka,Lambodara,Śūrpakarṇa,Gajānana and Guhāgraja.

O Mother,beloved of Hara,do listen from me the meaning of these eight names which is the summary of the stotra and removes all obstructoions.

‘Ga’ stands for knowledge, ‘Na’ stands for mokṣa. The one who is the Lord of them both is Gaṇeṣa,I bow to Him.

‘Eka’ stands for principal,’danta’ stands for strength. The one who is the foremost of the strong persons is Ekadanta,and I bow to Him.

‘He’ stands for the poor,and ‘ramba’ stands for the protector,hence the one who is the protector of them(pālakaṃ dīnalokānaṃ) is Heramba.

‘Vighna’ stands for the dangers,and ‘nāyaka’ stands for its remover,hence He is known as vighnanāyaka and I adore Him.

The one who was endowed with a protruding belly because of the eating of the food provided by Viṣṇu and His own father is called lambodara,and I bow to Him.

The one’s whose ears are like winnowing baskets to remove obstructions,and bestows wealth and learning is known as Śūrpakarṇa,and I bow in reverence to Him.

The one on whose head was placed the prasādaṃ(consisting of flowers,hence a garland) of Viṣnu by the munis,I bow to the elephant-faced one known as Gaja-vaktra.

He was born earlier than Skanda,hence He is known as Guhāgraja,and I offer my obeisance to Him.

Oh Durgā,these eight verses consist of many śaktis and different meanings and is auspicious. Please look into the veda,O Putra(Viṣṇu is addressing devī here as putra),and nullify your anger.

The one who recites this stotra thrice a day(at each of the sandhyās) enjoys all worldly pleasures and becomes victorious in the universe like Garuḍa,the sun of Vinātā who is always victorious over serpents.

With the grace of Gaṇeśvara he attains all knowledge,the one desiring a son gets a son and one desiring a wife gets a virtuous wife. And the extremely dull person becomes a great poet and learns all vidyās.