The dhyānas here are quoted from The Kamarupa School of Dharmashastra by Naliniranjan Sharma. The bolded portions indicate the unambiguous mention of Sarasvatī and Lakṣmī.
First dhyāna(dhyāna mantra of Viṣṇu/Vāsudeva of the Viṣṇujāgara/Gonda Cauphari Sabha) from the paddhati of Shri Nabin Chandra Sharma of Dipila village in Mangaldai
oṃ vāsudeva śuddhasphaṭika saṃkāśaṃ ajānulamvita vanamālopaśobhitaṃ।
pītavastrayugadharaṃ kuṇḍalāṃkṛta karṇāpāniyugalaṃ śrīvatsakaustubhoraskam॥
kirītināṃ yajñopavītinaṃ dakṣiṇakarābhyā mūrdhādhaḥ krameṇadhṛtagadā padmam।
vāmakarābhyāntathaivadhṛta cakra śaṃkhaṃ dakṣiṇa pārṣvasthayā suvarṇavarṇayā lakṣmyā sevyamānaṃ॥
vāmapārśvasthayā śiriṣa varṇayā sarasvatyā sevitaṃ pañcavarṇopeta vanamā ānvitam।
kundakusumābham śrīvatsa vakṣasamaruṇa kaustabhagrīvam॥
pūrvādidalastha saṃkarṣaṇapradyumnāniruddha nārāyaṇa brahmāviṣṇu narasiṃhavarāha sametam।
garuḍadhvajaṃ garuḍādhirūḍhaṃ sūryamaṇḍala candramaṇḍala vahnimaṇḍalopari śītāṣṭadala padmopaviṣṭaṃ॥
evam dhyātvā oṃ namo bhagavate vāsudevāya namaḥ।
Second dhyāna quoted from a paddhati preserved in the Gaudhati University Library
vāsudevaṃ viśuddhasphaṭikaprabhaṃ anavaratasāmavedādi gāyanotphulla mukha kamalaṃ।
pītavastradvaya dharaṃ caturbhujaṃ dakṣiṇordhakaradhṛta kṛṣṇavarṇagadaṃ dakṣiṇādhakaradhṛta śuklapadmam।
vāmordhvakaradhṛta sūryaśatasamaprabha cakraṃ।
vāmādhakaradhṛta pūrṇacandrābhaśaṃkhaṃ।
dakṣiṇa pārśvasthayā suvarṇavarṇayā lakṣmyā sevyamānaṃ।
vāmapārśvasthayā śirīṣa varṇayā sarasvatyāsevyamānam॥
yajñopavītinaṃ pañcavarṇopeta vanamālānvitaṃ।
kundakusumābha śrīvatsa vakṣamaruṇa varṇa kaustubhagrīvaṃ
sauvarṇa kirīṭa kuṇḍalāṃgada kaṃkaṇāṅmgurīya keyuramaṇḍitaṃ।
hṛdi muktāhārānvitam।
pūrvādi dalastha saṃkarṣaṇa pradyumnāniruddha nārāyaṇa brahmā viṣṇunarasiṃhavarāha sametaṃ।
garuḍadhvajaṃ garuḍādhirūḍhaṃ sūryamaṇḍala candramaṇḍala vahnimaṇḍalopari śītāṣṭadala padmopaviṣṭaṃ॥
iti dhyātvā
This is acknowledged by Gaudiyas in the Vedanta-Shyamantaka well also,as noted in the following
section(especially the Gīḥ stotra of the Skanda Purana)