Unambiguous dhyānas of Viṣṇu with Sarasvatī and Lakṣmī in the Assamese tradition

The dhyānas here are quoted from The Kamarupa School of Dharmashastra by Naliniranjan Sharma. The bolded portions indicate the unambiguous mention of Sarasvatī and Lakṣmī.

First dhyāna(dhyāna mantra of Viṣṇu/Vāsudeva of the Viṣṇujāgara/Gonda Cauphari Sabha) from the paddhati of Shri Nabin Chandra Sharma of Dipila village in Mangaldai

oṃ vāsudeva śuddhasphaṭika saṃkāśaṃ ajānulamvita vanamālopaśobhitaṃ।
pītavastrayugadharaṃ kuṇḍalāṃkṛta karṇāpāniyugalaṃ śrīvatsakaustubhoraskam॥
kirītināṃ yajñopavītinaṃ dakṣiṇakarābhyā mūrdhādhaḥ krameṇadhṛtagadā padmam।
vāmakarābhyāntathaivadhṛta cakra śaṃkhaṃ dakṣiṇa pārṣvasthayā suvarṇavarṇayā lakṣmyā sevyamānaṃ॥
vāmapārśvasthayā śiriṣa varṇayā sarasvatyā sevitaṃ pañcavarṇopeta vanamā ānvitam।

kundakusumābham śrīvatsa vakṣasamaruṇa kaustabhagrīvam॥
pūrvādidalastha saṃkarṣaṇapradyumnāniruddha nārāyaṇa brahmāviṣṇu narasiṃhavarāha sametam।
garuḍadhvajaṃ garuḍādhirūḍhaṃ sūryamaṇḍala candramaṇḍala vahnimaṇḍalopari śītāṣṭadala padmopaviṣṭaṃ॥



evam dhyātvā oṃ namo bhagavate vāsudevāya namaḥ।


Second dhyāna quoted from a paddhati preserved in the Gaudhati University Library

vāsudevaṃ viśuddhasphaṭikaprabhaṃ anavaratasāmavedādi gāyanotphulla mukha kamalaṃ।
pītavastradvaya dharaṃ caturbhujaṃ dakṣiṇordhakaradhṛta kṛṣṇavarṇagadaṃ dakṣiṇādhakaradhṛta śuklapadmam।
vāmordhvakaradhṛta sūryaśatasamaprabha cakraṃ।
vāmādhakaradhṛta pūrṇacandrābhaśaṃkhaṃ।
dakṣiṇa pārśvasthayā suvarṇavarṇayā lakṣmyā sevyamānaṃ।
vāmapārśvasthayā śirīṣa varṇayā sarasvatyāsevyamānam॥

yajñopavītinaṃ pañcavarṇopeta vanamālānvitaṃ।
kundakusumābha śrīvatsa vakṣamaruṇa varṇa kaustubhagrīvaṃ
sauvarṇa kirīṭa kuṇḍalāṃgada kaṃkaṇāṅmgurīya keyuramaṇḍitaṃ।
hṛdi muktāhārānvitam।
pūrvādi dalastha saṃkarṣaṇa pradyumnāniruddha nārāyaṇa brahmā viṣṇunarasiṃhavarāha sametaṃ।
garuḍadhvajaṃ garuḍādhirūḍhaṃ sūryamaṇḍala candramaṇḍala vahnimaṇḍalopari śītāṣṭadala padmopaviṣṭaṃ॥

iti dhyātvā

This is acknowledged by Gaudiyas in the Vedanta-Shyamantaka well also,as noted in the following

section(especially the Gīḥ stotra of the Skanda Purana)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s