Gaṇapati as Brahman who humbles Vāyu Agni and other Gods and shows a Viśvarūpa form

This section is taken from the Gaṇeśa Purāṇa,11th chapter of the Krīḍā khaṇḍa. The relevant one is being posted here

इन्द्र उवाच:

न दृष्टो’स्य गुणोत्कर्षस्तावन्मान्यो भवेत्कथम्।
क उवाच:

ततो दिदेश वायुं स नयैनं व्योममण्डलम्।
तस्याज्ञानुपदं वायुर्युगान्तसदृशो ववौ।
आन्दोलयन्सर्वलोकं भ्रामयन् कुधरान्भृशम्॥
अकालप्रलयः किं नु प्रारब्धो लोकनाशनः।
इत्येवं भृशसंविग्ना ऋषयश्च चकम्पिरे॥
भग्ने वायौ तु संप्राह शुम्भाणं पाकशासनः।
दहैनं त्वं बटुं शीघ्रं द्रष्टव्या शक्तिरद्य ते।
तदाज्ञां शिरसा गुह्यं जगाम तमुषर्बुधः।
निर्दहन्निव त्रींल्लोकान्प्रलयानलसन्निभः॥
भस्मीकर्तुं दुमान्सर्वान्शोषयन्सर्वसागरान्।
तं दहन्तं जनान्सर्वान्दृष्ट्वा कश्यपनन्दनः।
तत्क्षणादगिलद्रोगी भेषजं गुटुकामिव।
गिलिते तादृशे वह्नौ क्रोधसंरक्तलोचनः॥
सहस्रलोचनो लोकां’लोकयत्सर्वलोचनैः।
तावद्ददर्श तं तत्र सहस्राधिकलोचनम्॥
असंख्यशीर्षमुकुटमनन्तश्रोत्रसंयुतम्।
अनन्तहस्तचरणमनन्तोदारविक्रमम्॥
शशिसूर्याग्निनयनं शिरस व्यापनभस्तलम्।
सप्तपातालचरणम् सप्तलोकैकमस्तकम्॥
असंख्यसूर्यसंकाशमसंख्येन्द्रसुसेवितम्।
असंक्श्यकेशसंयुक्तं नानाब्रह्माण्डरोमकम्॥
आमूलाग्राद्यथा वृक्षे भवन्त्यौदुम्बराणि वै।
औदुम्बरे वा मशकाः संख्यातीता भवन्ति हि॥
तथैवैकैकरोमाञ्चं संख्यातीताण्डसंयुतम्।
पस्यंस्तत्रवैकतरं भ्रान्तःशक्रो विवेश ह॥
पश्यन्ति स्म स तन्मध्ये त्रैलोक्यं सचराचरम्।
अरण्यकदलीकोशपत्रे पत्रे यथा फलम्॥
असंख्यातं जगत्तत्र पश्यति स्म शचीपतिः।
बभ्राम भ्रान्तचित्तो’सौ नालभन्निर्गमं ततः॥

indra uvāca:

na dṛṣṭo’sya guṇotkarṣastāvanmānyo bhavetkatham।
ka uvāca:

tato dideśa vāyuṃ sa nayainaṃ vyomamaṇḍalam।
tasyājñānupadaṃ vāyuryugāntasadṛśo vavau।
āndolayansarvalokaṃ bhrāmayan kudharānbhṛśam॥
akālapralayaḥ kiṃ nu prārabdho lokanāśanaḥ।
ityevaṃ bhṛśasaṃvignā ṛṣayaśca cakampire॥
bhagne vāyau tu saṃprāha śumbhāṇaṃ pākaśāsanaḥ।
dahainaṃ tvaṃ baṭuṃ śīghraṃ draṣṭavyā śaktiradya te।
tadājñāṃ śirasā guhyaṃ jagāma tamuṣarbudhaḥ।
nirdahanniva trīṃllokānpralayānalasannibhaḥ॥
bhasmīkartuṃ dumānsarvānśoṣayansarvasāgarān।
taṃ dahantaṃ janānsarvāndṛṣṭvā kaśyapanandanaḥ।
tatkṣaṇādagiladrogī bheṣajaṃ guṭukāmiva।
gilite tādṛśe vahnau krodhasaṃraktalocanaḥ॥
sahasralocano lokāṃ’lokayatsarvalocanaiḥ।
tāvaddadarśa taṃ tatra sahasrādhikalocanam॥
asaṃkhyaśīrṣamukuṭamanantaśrotrasaṃyutam।
anantahastacaraṇamanantodāravikramam॥
śaśisūryāgninayanaṃ śirasa vyāpanabhastalam।
saptapātālacaraṇam saptalokaikamastakam॥
asaṃkhyasūryasaṃkāśamasaṃkhyendrasusevitam।
asaṃkśyakeśasaṃyuktaṃ nānābrahmāṇḍaromakam॥
āmūlāgrādyathā vṛkṣe bhavantyaudumbarāṇi vai।
audumbare vā maśakāḥ saṃkhyātītā bhavanti hi॥
tathaivaikaikaromāñcaṃ saṃkhyātītāṇḍasaṃyutam।
pasyaṃstatravaikataraṃ bhrāntaḥśakro viveśa ha॥
paśyanti sma sa tanmadhye trailokyaṃ sacarācaram।
araṇyakadalīkośapatre patre yathā phalam॥
asaṃkhyātaṃ jagattatra paśyati sma śacīpatiḥ।
babhrāma bhrāntacitto’sau nālabhannirgamaṃ tataḥ॥

Basically there are two things happening in this section of this text(I am summarizing):

(1)Indra ordering Vayu and Agni to fetch him,and them displaying all their power and failing to move the boy like Vināyaka(not a single hair of Him moves,and Agni himself gets swallowed like a pill). He then himself goes out with His thousand eyes shining like fire to Vināyaka. This part echoes the 3rd and 4th khaṇḍa of the Kena Upaniṣad.

(2)A ‘universal vision’ of the great Vināyaka,who is brahmasvarūpa. He has more than a thousand eyes,uncountable ears and crowns,eyes of suns,moons and fiire and His hairs filling space,feet being the seven netherworlds,looking like uncountable suns,attended upon by uncountable Indras,and his bodily hairs were several brahmāṇdas…and Indra entered one of them saw the moving and unmoving beings in one of those brahmāṇdas and his mind started wandering and could not find his way out,and then he bowed to Vināyaka.