Determination in daily mantrasādhanā

ihāsane śuṣyatu me śarīraṃ tvagasthimāṃsaṃ pralayaṃ ca yātu।
aprāpya bodhiṃ bahukalpadurlabhāṃ naivāsanāt kāyamataścaliṣyate॥

[Let my body dry up on this very seat,let the bones,skin and flesh perish,but without attaining the rare state of Buddhahood,never shall I leave this seat]
(From the Buddhacharita)

This can be taken in its Astika version as:
ihāsane śuṣyatu me śarīraṃ tvagasthimāṃsaṃ pralayaṃ ca yātu।
aprāpya siddhiṃ bahukalpadurlabhāṃ naivāsanāt kāyamataścaliṣyate॥

Here the Buddhahood conception is replaced by siddhi.

And about siddhi(from the text mantrayogasaṃhitā)

samādhirlayayogasya mahālaya itīritaḥ।
haṭhasya ca mahābodho yathāyogaparāyaṇaiḥ।
tathaiva mantrayogasya mahābhāvaḥ prakīrtitaḥ॥
dhyānādhikāraḥ samprokto yāvadvai tripuṭīsthitiḥ।
vilīnāyāṃ ca tasyāṃ vai mahābhāvasamudbhavaḥ॥
mantrasiddhyā devatāyāṃ vidhāya manaso layam।
tripuṭīnāśato yogī samādhimadhigacchati।
mano mantrastathā devo jñāyate prathamaṃ pṛthak।
tataḥ parasparaṃ tattajjñāne linaṃ prajāyate॥
dhyeya-dhyātṛ-dhyāna-rūpatripuṭīvilayo bhavet।
imāmavasthāṃ saṃprāpya sādhakeṣu prajāpate।
romodugasamastabdhā ca tathā”nandāśruvarṣaṇam॥
krameṇa ca manolīne samādhiḥ kila jāyate।
samādhinā bhavantyāśu kṛtyak^ityā hi sādhakāḥ।
mahābhāvopalabdhirhi mantrayoge’ntimaṃ phalam॥

And from the devīgītā:
yāvan manolayaṃ yāti devyāṃ samvidiṃ parvata।
tāvanadiṣṭamanuṃ mantrī japahomaiḥ samabhyaset॥

[The sādhaka must do japa and homa until manolaya has occured].

[The above post is inspired by a point Sri Mahendranath Gupta made in a book on him written by Swami Nityatmananda].




Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s