brahmA,viShNu and shiva’s praise of vinAyaka in the 13th chapter of the gaNesha purANa

Description of Ganesha when the devas praised Him(the core essential points)[in the 12th chapter]
koTisUrya pratIkAshaM tejorAshi puro mune|

raktAmbaraprabhAvAttu jirA sandhyArkamaNDalam|
kaTisutra prabhA jAlai jeta hemAdrishekharam||
kha~Nga kheTa dhanuH shakti shobhichAru chaturbhujam|
sunAsaM purNimAchandra jita kAnti mukhAmbujam|
aharnishA prabhAyuktaM padmachAru sulochanam|
anekasUrya shobhAjit mukuTa bhrAji mastakam||

The actual hymn

brahmAviShNumaheshvarA uchuH

ajaM nirvikalpaM nirAkAramekaM nirAlaMbamadvaitamAnandapUrNaM|
paraM nirguNaM nirvisheShaM nirIhaM paraMbrahma rUpaM gaNeshaM bhajem||
guNAtUtanAdyaM chidAnanda rUpaM|chidAbhAsakaM sarvagaM j~nAnagamyam|
munidhyeyamAkAsharUpam pareshaM| parabrahmarUpa gaNeshaM bhajem||
jagatkAraNam kAraNAj~nAnahInaM surAdiM sukhAdiM yugAdiM gaNesham|
jagadvyApinaM vishvavandyam sureshaM|parambrahmarUpaM gaNeshaM bhajem||
rajo yogato brahmarUpaM shrutij~na|sadAkArya saktaM(?)hadAchintyarUpaM|
jagatkArakaM sarvaM vidyAnidhAnaM| sadA “brahma” rUpaM gaNeshaM nataH smaH||
sadAsatvayogaM mudA krIDamAnaM|surArIn harantaM jagatpAlayantaM|
anekAvatAraM nijAj~nAnahAraM| sadA “viShNu” rUpaM gaNeshaM nataH smaH||
tamoyoginaM rudrarUpaM trinetraM |jagaddhArakaM tArakaM j~nAnahetuM|
anekAgamaiH svaMjanaM bodhayantam| sadA “shiva” rUpaM gaNeshaM natAH smaH||
namastoma hAraM janAj~nAna hAraM|trayovedasAraM parabhrahmapAraM|
munij~nAnakAraM vidUre vikAraM sadA “braghna” rUpaM gaNeshaM natAH smaH||
nijairauShadhai starpayaMtaM karaudhaiH|suraudhAn kalAbhiH sudhAstraviNAbhiH|dineshAMshu santApahAraM dvijeshaM|
shashA~NkaM svarUpaM gaNeshaM natAH smaH||
prakAsha svarUpaM namo vAyurUpaM vikArAdihetu kalAkAla bhUtam| aneka kriyAneka “shakti” svarUpam sadA “shakti” rUpaM gaNeshaM natAH smaH||
pradhAna svarUpaM mahattattvarUpaM dharAvArirUpaM digIshAdirUpaM|
asat sat svarUpaM jagad hetu bhUtam| sadA “vishva” rUpaM gaNeshaM natAH smaH||
tvadIye manaHsthApye daMdhriyugme|jano vighnasaMghAnna pIDAM labhet| lasat sUrya biMbe vishAle sthite’yaM| janodvAMtabAMdhA kathaMvAlabhet||
vayaM bhrAmitaH sarvathA’j~nAnayogA|dalabdhvA tavAMghri(dhri)? bahun varSha pugAn| idAnImavAptAstavaiva prasAdAt| prapannAn sadA pAhi vishvaMbharAdya||
brahmovAcha||
evaM stuto gaNeshastu saMstuShTobhun mahAnune|kR^ipayA parayo peto’bhi dhAtuM tAn prachakrame||
shrImad gaNesha uvAcha||
uadarthaM kleshitA yUyaM yadartha yadarthamiha chAgatAH|| prIto’ha manayA stutyA varaM matto vR^iNIta tam||kR^itaM cha mama yat stotra bhavadbhirbhAvitAtmabhiH|stotrarAjamiti khyAta bhaviShyati madAj~nayA||idaM yaH paThet praTarutthAya dhImAN|trisandhyaM sadA bhati yokto vishuddhaH saputrAM shriyaM sarvaM kAmAn labhet|parabrahmharUpo bhavedantakAle|

Devanagari below

कोटिसूर्य प्रतीकाशं तेजोराशि पुरो मुने।
….
रक्ताम्बरप्रभावात्तु जिरा सन्ध्यार्कमण्डलम्।
कटिसुत्र प्रभा जालै जेत हेमाद्रिशेखरम्॥
खङ्ग खेट धनुः शक्ति शोभिचारु चतुर्भुजम्।
सुनासं पुर्णिमाचन्द्र जित कान्ति मुखाम्बुजम्।
अहर्निशा प्रभायुक्तं पद्मचारु सुलोचनम्।
अनेकसूर्य शोभाजित् मुकुट भ्राजि मस्तकम्॥

ह्माविष्णुमहेश्वरा उचुः

अजं निर्विकल्पं निराकारमेकं निरालंबमद्वैतमानन्दपूर्णं।
परं निर्गुणं निर्विशेषं निरीहं परंब्रह्म रूपं गणेशं भजेम्॥
गुणातूतनाद्यं चिदानन्द रूपं।चिदाभासकं सर्वगं ज्ञानगम्यम्।
मुनिध्येयमाकाशरूपम् परेशं। परब्रह्मरूप गणेशं भजेम्॥
जगत्कारणम् कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम्।
जगद्व्यापिनं विश्ववन्द्यम् सुरेशं।परम्ब्रह्मरूपं गणेशं भजेम्॥
रजो योगतो ब्रह्मरूपं श्रुतिज्ञ।सदाकार्य सक्तं(?)हदाचिन्त्यरूपं।
जगत्कारकं सर्वं विद्यानिधानं। सदा “ब्रह्म” रूपं गणेशं नतः स्मः॥
सदासत्वयोगं मुदा क्रीडमानं।सुरारीन् हरन्तं जगत्पालयन्तं।
अनेकावतारं निजाज्ञानहारं। सदा “विष्णु” रूपं गणेशं नतः स्मः॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं ।जगद्धारकं तारकं ज्ञानहेतुं।
अनेकागमैः स्वंजनं बोधयन्तम्। सदा “शिव” रूपं गणेशं नताः स्मः॥
नमस्तोम हारं जनाज्ञान हारं।त्रयोवेदसारं परभ्रह्मपारं।
मुनिज्ञानकारं विदूरे विकारं सदा “ब्रघ्न” रूपं गणेशं नताः स्मः॥
निजैरौषधै स्तर्पयंतं करौधैः।सुरौधान् कलाभिः सुधास्त्रविणाभिः।दिनेशांशु सन्तापहारं द्विजेशं।
शशाङ्कं स्वरूपं गणेशं नताः स्मः॥
प्रकाश स्वरूपं नमो वायुरूपं विकारादिहेतु कलाकाल भूतम्। अनेक क्रियानेक “शक्ति” स्वरूपम् सदा “शक्ति” रूपं गणेशं नताः स्मः॥
प्रधान स्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपं।
असत् सत् स्वरूपं जगद् हेतु भूतम्। सदा “विश्व” रूपं गणेशं नताः स्मः॥
त्वदीये मनःस्थाप्ये दंध्रियुग्मे।जनो विघ्नसंघान्न पीडां लभेत्। लसत् सूर्य बिंबे विशाले स्थिते’यं। जनोद्वांतबांधा कथंवालभेत्॥
वयं भ्रामितः सर्वथा’ज्ञानयोगा।दलब्ध्वा तवांघ्रि(ध्रि)? बहुन् वर्ष पुगान्। इदानीमवाप्तास्तवैव प्रसादात्। प्रपन्नान् सदा पाहि विश्वंभराद्य॥
ब्रह्मोवाच॥
एवं स्तुतो गणेशस्तु संस्तुष्टोभुन् महानुने।कृपया परयो पेतो’भि धातुं तान् प्रचक्रमे॥
श्रीमद् गणेश उवाच॥
उअदर्थं क्लेशिता यूयं यदर्थ यदर्थमिह चागताः॥ प्रीतो’ह मनया स्तुत्या वरं मत्तो वृणीत तम्॥कृतं च मम यत् स्तोत्र भवद्भिर्भावितात्मभिः।स्तोत्रराजमिति ख्यात भविष्यति मदाज्ञया॥इदं यः पठेत् प्रटरुत्थाय धीमाण्।त्रिसन्ध्यं सदा भति योक्तो विशुद्धः सपुत्रां श्रियं सर्वं कामान् लभेत्।परब्रह्म्हरूपो भवेदन्तकाले।

The edition used here was the Nag Publishers edition.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s