… Which was composed when he was trapped in His body. He was released through mahAdeva’s shukra.
The text of the gadyam below:
oṁ namaste deveśāya surāsura namaskṛtāya bhūta bhavya mahādevāya harita piṅgala locanāya balāya buddhi rūpiṇe vaiyāghra vasanacchadāyāraṇeyāya trailokya prabhave īśvarāya harāya haritanetrāya yugāntakaraṇāyānalāya gaṇeśāya lokapālāya mahābhujāya mahāhastāya śūline mahādaṃṣṭriṇe kālāya maheśvarāya avyayāya kālarūpiṇe nīlagrīvāya mahodarāya gaṇādhyakṣāya sarvātmane sarvabhāvanāya sarvagāya mṛtyuhantre pariyātrasuvratāya brahmacāriṇe vedāntagāya tapontakāya paśupataye vyaṅgāya śūlapāṇaye vṛṣaketave haraye jaṭine śikhaṇḍine lakuṭine mahāyaśase bhuteśvarāya guhāvāsine vīṇāpaṇavatālavate amarāya darśanīyāya bālasūryanibhāya śmaśānavāsine bhagavate umāpataye arindamāya bhagasyākṣipātine pūṣṇordaśana nāśanāya krūrakartakāya pāśahastāya pralayakālāya ulkāmukhāyāgniketave munaye dīptāya viśāṃpataye unnayate janakāya caturthakāya loka sattamāya vāmadevāya vāgdākṣiṇyāya vāmato bhikṣave bhikṣurūpiṇe jaṭine svayaṃ jaṭilāya śakrahastapratistaṃbhakāya vasūnāṃstaṃbhāya kratave kratukarāya kālāya medhāvine madhukarāya calāya vānaspatyāya vājasaneti samāśramapūjitāya jagaddhātre jagadkartre puruṣāya śāśvatāya dhruvāya dharmādhyakṣāya trivartmane bhūtabhāvanāya trinetrāya bahu rūpāya sūryāyutasamaprabhāya devāya sarvatūryaninādine sarvabādhāvimocanāya bandhanāya sarvadhāriṇe dharṃmottamāya puṣpadantāyāpi bhāgāya mukhāya sarvaharāya hiraṇyaśravase dvāriṇe bhīmāya bhīmaparākramāya oṁ namo namaḥ
Credits to @pinakasena