The Paśupati-stotra in question is from the 82nd adhyaya,44th to 54th ślokas (image from Nepali Sarvamnaya Tantra)

ॐ नमः शिवाय शर्वाय सर्वेषां पतये नमः।
नमो रौद्राय रुद्राय रौद्राणां पतये नमः॥
व्यक्ताव्यक्तस्वरूपाय नमो व्यक्तिविभूतये।
प्रपञ्चरूपिणो’जाय प्रपञ्चागोचराय च॥
विश्वरूपाय विश्वाय विश्वेषां पतये नमः।
पराय परमेशाय परातीताय वै नमः॥
परापराय पालाय पार्वतीवल्लभाय च।
हराय हरिणेशाय हरिणाङ्गध्ऱ्ते नमः॥
म्ऱ्गरूपाय मान्याय व्योमस्थाय नमो नमः।
नमो’स्तु चैकशृङ्गाय त्रिनेत्राय नमो नमः॥
नमो’स्तु चैकपादाय दंष्ट्राविभूशिताय च।
पशुरूपाय भव्याय पशुपाशविनाशिने॥
पशुभिः क्रीडते तस्मै पशूनां पतये नमः।
पशुदेहं समाश्रित्य प्रमथैः पावने वने॥
स्वेच्छसञ्चारणायेश पशुरूप नमो’स्तु ते।
लोकनिर्वाणबीजाय चैकरूपविधारिणे॥
वरदानैकदक्षाय स्थित्युत्पकारिणे नमः।
त्रात्रे नित्यं च भक्तानां पशुपते नमो’स्तु ते॥
व्यक्तो भव महेशान व्यक्तो भवात्र चाम्बरात्।
शरणञ्च प्रपन्नेभ्यो दीयतां दर्शनं विभो॥
oṃ namaḥ śivāya śarvāya sarveṣāṃ pataye namaḥ।
namo raudrāya rudrāya raudrāṇāṃ pataye namaḥ॥
vyaktāvyaktasvarūpāya namo vyaktivibhūtaye।
prapañcarūpiṇo’jāya prapañcāgocarāya ca॥
viśvarūpāya viśvāya viśveṣāṃ pataye namaḥ।
parāya parameśāya parātītāya vai namaḥ॥
parāparāya pālāya pārvatīvallabhāya ca।
harāya hariṇeśāya hariṇāṅgadhte namaḥ॥
mgarūpāya mānyāya vyomasthāya namo namaḥ।
namo’stu caikaśṛṅgāya trinetrāya namo namaḥ॥
namo’stu caikapādāya daṃṣṭrāvibhūśitāya ca।
paśurūpāya bhavyāya paśupāśavināśine॥
paśubhiḥ krīḍate tasmai paśūnāṃ pataye namaḥ।
paśudehaṃ samāśritya pramathaiḥ pāvane vane॥
svecchasañcāraṇāyeśa paśurūpa namo’stu te।
lokanirvāṇabījāya caikarūpavidhāriṇe॥
varadānaikadakṣāya sthityutpakāriṇe namaḥ।
trātre nityaṃ ca bhaktānāṃ paśupate namo’stu te॥
vyakto bhava maheśāna vyakto bhavātra cāmbarāt।
śaraṇañca prapannebhyo dīyatāṃ darśanaṃ vibho॥