Āditya hṛdaya stotra (with viniyoga,nyāsa,etc.)

Viniyoga

oṃ asya śrī ādityahṛdayastotrāgastyaṛṣiranuṣṭupchandaḥ,ādityahṛdayo bhagavān brahmā devatā,nirastāśeṣavighnatayā brahmavidyāsiddhau sarvatra jayasiddhau ca vinioygaḥ|

Ṛṣyādinyāsa

oṃ agastyaṛṣaye namaḥ—śirasi|(touching the head)

anuṣṭupchandase namaḥ—mukhe|(touching the mouth)

ādityahṛdayabhūtabrahmadevatāyai namaḥ—hṛdi|(touching the heart)

oṃ bījāya namaḥ—guhyo|(touching just below the chest,above the navel)

raśmimate śaktaye namaḥ—pādayoḥ|(touching the feet)

oṃ tatsaviturityādigāyatrīkīlakāya namaḥ—nabhau|(touching the navel)

Karanyāsa

oṃ raśmimate aṇguṣṭhābhyāṃ namaḥ|

oṃ samudyate tarjanibhyāṃ namaḥ|

oṃ devāsuranamaskṛtāya madhyamābhyāṃ namaḥ|

oṃ vivasvate anāmikābhyām namaḥ|

oṃ bhāskarāya kaṇiṣṭhikābhyām namaḥ|

oṃ bhuvaneśvarāya karatalakarapṛṣṭhābhyām namaḥ|

Hṛdayādi aṇganyāsa

oṃ raśmimate hṛdayāya namaḥ|oṃ samudyate śirase svāhā|oṃ devāsuranamaskṛtāya śikhāyai vaṣaṭ|oṃ vivasvate kavacāya hum|oṃ bhāskarāya netrābhyām vauṣaṭ|oṃ bhuvaneśvarāya astrāya phaṭ|

After this,one should meditate upon the sun with the famous gāyatrī mantra and recite the stotram.

SLP1 transliteration

Viniyoga

oM asya SrI AdityahfdayastotrAgastyafziranuzwupCandaH,Adityahfdayo BagavAn brahmA devatA,nirastASezaviGnatayA brahmavidyAsidDO sarvatra jayasidDO ca vinioygaH|
ṚzyAdinyAsa

oM agastyafzaye namaH—Sirasi.
anuzwupCandase namaH—muKe.
AdityahfdayaBUtabrahmadevatAyE namaH—hfdi.
oM bIjAya namaH—guhyo.
raSmimate Saktaye namaH—pAdayoH.
oM tatsaviturityAdigAyatrIkIlakAya namaH—naBO.
KaranyAsa

oM raSmimate aRguzWAByAM namaH.

oM samudyate tarjaniByAM namaH.

oM devAsuranamaskftAya maDyamAByAM namaH.

oM vivasvate anAmikAByAm namaH.

oM BAskarAya kaRizWikAByAm namaH.

oM BuvaneSvarAya karatalakarapfzWAByAm namaH.
HfdayAdi aRganyAsa

oM raSmimate hfdayAya namaH.oM samudyate Sirase svAhA.oM devAsuranamaskftAya SiKAyE vazaw.oM vivasvate kavacAya hum.oM BAskarAya netrAByAm vOzaw.oM BuvaneSvarAya astrAya Paw.

After this,one should recite the famous gAyatrI mantra and recite the stotram.

Stotra

tato yuddhapariśrāntaṃ samare cintayā sthitam‌ । rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam‌ ॥1॥
daivataiśca samāgamya draṣṭumabhyāgato raṇam‌ । upagamyābravīd rāmamagastyo bhagavāṃstadā ॥2॥
rāma rāma mahābāho śrṛṇu guhmaṃ sanātanam‌ । yena sarvānarīn‌ vatsa samare vijayiṣyase ॥3॥
ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam‌ । jayāvahaṃ japaṃ nityamakṣayaṃ paramaṃ śivam‌ ॥4॥
sarvamaṃgalamāgalyaṃ sarvapāpapraṇāśanam‌ । cintāśokapraśamanamāyurvardhanamuttamam‌ ॥5॥

raśmimantaṃ samudyantaṃ devāsuranamaskṛtam‌ । pujayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram‌ ॥6॥
sarvadevātmako hyeṣa tejasvī raśmibhāvana: । eṣa devāsuragaṇāṃllokān‌ pāti gabhastibhi: ॥7॥
eṣa brahmā ca viṣṇuśca śiva: skanda: prajāpati: । mahendro dhanada: kālo yama: somo hyāpāṃ patiḥ ॥8॥
pitaro vasava: sādhyā aśvinau maruto manu: । vāyurvahina: prajā prāṇa ṛtukartā prabhākara: ॥9॥
āditya: savitā sūrya: khaga: pūṣā gabhastimān‌ । suvarṇasadṛśo bhānurhiraṇyaretā divākara: ॥10॥

haridaśva: sahastrārci: saptasaptirmarīcimān‌ । timironmathana: śambhustvaṣṭā mārtaṇḍakoṃ’śumān‌ ॥11॥
hiraṇyagarbha: śiśirastapano’haskaro ravi: । agnigarbho’dite: putraḥ śaṃkhaḥ śiśiranāśana: ॥12॥
vyomanāthastamobhedī ṛgyaju:sāmapāraga: । ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṃgamaḥ ॥13॥
ātapī maṇḍalī mṛtyu: pigaṃla: sarvatāpana:। kavirviśvo mahātejā: rakta:sarvabhavod bhava: ॥14॥
nakṣatragrahatārāṇāmadhipo viśvabhāvana: । tejasāmapi tejasvī dvādaśātman‌ namo’stu te ॥15॥

nama: pūrvāya giraye paścimāyādraye nama: । jyotirgaṇānāṃ pataye dinādhipataye nama: ॥16॥
jayāya jayabhadrāya haryaśvāya namo nama: । namo nama: sahastrāṃśo ādityāya namo nama: ॥17॥
nama ugrāya vīrāya sāraṃgāya namo nama: । nama: padmaprabodhāya pracaṇḍāya namo’stu te ॥18॥
brahmeśānācyuteśāya surāyādityavarcase । bhāsvate sarvabhakṣāya raudrāya vapuṣe nama: ॥19॥
tamoghnāya himaghnāya śatrughnāyāmitātmane । kṛtaghnaghnāya devāya jyotiṣāṃ pataye nama: ॥20॥

taptacāmīkarābhāya haraye viśvakarmaṇe । namastamo’bhinighnāya rucaye lokasākṣiṇe ॥21॥
nāśayatyeṣa vai bhūtaṃ tameṣa sṛjati prabhu: । pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhi: ॥22॥
eṣa supteṣu jāgarti bhūteṣu pariniṣṭhita: । eṣa caivāgnihotraṃ ca phalaṃ caivāgnihotriṇām‌ ॥23॥
devāśca kratavaścaiva kratunāṃ phalameva ca । yāni kṛtyāni lokeṣu sarveṣu paramaṃ prabhu: ॥24॥
enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca । kīrtayan‌ puruṣa: kaścinnāvasīdati rāghava ॥25॥

pūjayasvainamekāgro devadevaṃ jagaptatim‌ । etattriguṇitaṃ japtvā yuddheṣu vijayiṣyasi ॥26॥
asmin‌ kṣaṇe mahābāho rāvaṇaṃ tvaṃ jahiṣyasi । evamuktā tato’gastyo jagāma sa yathāgatam‌ ॥27॥
etacchrutvā mahātejā naṣṭaśoko’bhavat‌ tadā ॥ dhārayāmāsa suprīto rāghava prayatātmavān‌ ॥28॥
ādityaṃ prekṣya japtvedaṃ paraṃ harṣamavāptavān‌ । trirācamya śūcirbhūtvā dhanurādāya vīryavān‌ ॥29॥
rāvaṇaṃ prekṣya hṛṣṭātmā jayārthaṃ samupāgatam‌ । sarvayatnena mahatā vṛtastasya vadhe’bhavat‌ ॥30॥
atha raviravadannirīkṣya rāmaṃ muditamanā: paramaṃ prahṛṣyamāṇa: । niśicarapatisaṃkṣayaṃ viditvā suragaṇamadhyagato vacastvareti ॥31॥
।।sampūrṇa ।।

SLP1 transliteration

tato yudDapariSrAntaM samare cintayA sTitam‌ . rAvaRaM cAgrato dfzwvA yudDAya samupasTitam‌ ..1..
dEvatESca samAgamya drazwumaByAgato raRam‌ . upagamyAbravId rAmamagastyo BagavAMstadA ..2..
rAma rAma mahAbAho SrfRu guhmaM sanAtanam‌ . yena sarvAnarIn‌ vatsa samare vijayizyase ..3..
AdityahfdayaM puRyaM sarvaSatruvinASanam‌ . jayAvahaM japaM nityamakzayaM paramaM Sivam‌ ..4..
sarvamaMgalamAgalyaM sarvapApapraRASanam‌ . cintASokapraSamanamAyurvarDanamuttamam‌ ..5..

raSmimantaM samudyantaM devAsuranamaskftam‌ . pujayasva vivasvantaM BAskaraM BuvaneSvaram‌ ..6..
sarvadevAtmako hyeza tejasvI raSmiBAvana: . eza devAsuragaRAMllokAn‌ pAti gaBastiBi: ..7..
eza brahmA ca vizRuSca Siva: skanda: prajApati: . mahendro Danada: kAlo yama: somo hyApAM patiH ..8..
pitaro vasava: sADyA aSvinO maruto manu: . vAyurvahina: prajA prARa ftukartA praBAkara: ..9..
Aditya: savitA sUrya: Kaga: pUzA gaBastimAn‌ . suvarRasadfSo BAnurhiraRyaretA divAkara: ..10..

haridaSva: sahastrArci: saptasaptirmarIcimAn‌ . timironmaTana: SamBustvazwA mArtaRqakoM’SumAn‌ ..11..
hiraRyagarBa: SiSirastapano’haskaro ravi: . agnigarBo’dite: putraH SaMKaH SiSiranASana: ..12..
vyomanATastamoBedI fgyaju:sAmapAraga: . GanavfzwirapAM mitro vinDyavITIplavaMgamaH ..13..
AtapI maRqalI mftyu: pigaMla: sarvatApana:. kavirviSvo mahAtejA: rakta:sarvaBavod Bava: ..14..
nakzatragrahatArARAmaDipo viSvaBAvana: . tejasAmapi tejasvI dvAdaSAtman‌ namo’stu te ..15..

nama: pUrvAya giraye paScimAyAdraye nama: . jyotirgaRAnAM pataye dinADipataye nama: ..16..
jayAya jayaBadrAya haryaSvAya namo nama: . namo nama: sahastrAMSo AdityAya namo nama: ..17..
nama ugrAya vIrAya sAraMgAya namo nama: . nama: padmapraboDAya pracaRqAya namo’stu te ..18..
brahmeSAnAcyuteSAya surAyAdityavarcase . BAsvate sarvaBakzAya rOdrAya vapuze nama: ..19..
tamoGnAya himaGnAya SatruGnAyAmitAtmane . kftaGnaGnAya devAya jyotizAM pataye nama: ..20..

taptacAmIkarABAya haraye viSvakarmaRe . namastamo’BiniGnAya rucaye lokasAkziRe ..21..
nASayatyeza vE BUtaM tameza sfjati praBu: . pAyatyeza tapatyeza varzatyeza gaBastiBi: ..22..
eza suptezu jAgarti BUtezu parinizWita: . eza cEvAgnihotraM ca PalaM cEvAgnihotriRAm‌ ..23..
devASca kratavaScEva kratunAM Palameva ca . yAni kftyAni lokezu sarvezu paramaM praBu: ..24..
enamApatsu kfcCrezu kAntArezu Bayezu ca . kIrtayan‌ puruza: kaScinnAvasIdati rAGava ..25..

pUjayasvEnamekAgro devadevaM jagaptatim‌ . etattriguRitaM japtvA yudDezu vijayizyasi ..26..
asmin‌ kzaRe mahAbAho rAvaRaM tvaM jahizyasi . evamuktA tato’gastyo jagAma sa yaTAgatam‌ ..27..
etacCrutvA mahAtejA nazwaSoko’Bavat‌ tadA .. DArayAmAsa suprIto rAGava prayatAtmavAn‌ ..28..
AdityaM prekzya japtvedaM paraM harzamavAptavAn‌ . trirAcamya SUcirBUtvA DanurAdAya vIryavAn‌ ..29..
rAvaRaM prekzya hfzwAtmA jayArTaM samupAgatam‌ . sarvayatnena mahatA vftastasya vaDe’Bavat‌ ..30..
aTa raviravadannirIkzya rAmaM muditamanA: paramaM prahfzyamARa: . niSicarapatisaMkzayaM viditvA suragaRamaDyagato vacastvareti ..31..
..sampUrRa ..

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s