इन्द्रध्वजोत्सव-विधि (कालिकापुराणान्तर्गत)| indradhvajotsava-vidhi (kālikāpurāṇāntargata)

और्व उवाच

अतातः ज़्ऱ्णु राजेन्द्र ज़क्रोत्थानं ध्वजोत्सवम्।
षत्क्ऱ्त्त्वा न्ऱ्पतिर्याति न कदाचि पराभवम्॥
रवौ हरिस्थे द्वादश्यां ज़्रवणेन विडोजसम्।
आराधयेन्न्ऱ्पः सम्यक् सर्वविघोमज़ान्तये॥
राजोपरिचरो नाम वसुनामापरस्तु यः।
न्ऱ्पस्तोनायमतुलो यज्ज़ः प्रावर्त्तितः पुरा॥
प्राव्ऱ्ट्काले च नभसि द्वादज़्यामसिततरे।
पुरोहितो बहुबिधैर्वाद्यैस्तुर्यैः समन्वितः।
प्रथमं ज़क्रकेत्वर्थं व्ऱ्क्षमामस्त्र्य वर्धयेत्।
संवत्सरो वार्द्धकिज़्च क्ऱ्तमग़्गलकौतुकः॥
उद्याने देवतागारे ज़्मज़ाने मार्गमध्यतेः।
ये कातस्तरवस्तांस्तु वर्जयेद्वासवद्ध्वजे॥
बहुवल्लीयुतं ज़ुष्कं बहुकण्टकसंयुतम्।
कुब्जं व्ऱ्क्षादनीयुक्तं लताच्चन्नतरुं त्यजेत्॥
पक्षिवाससमाकीर्णम् कोतरैर्बहुभिर्षुतम्।
पवनानन्दलबिद्द्व्हस्तं त्रौम यत्नेन वर्जयेत्॥
नारीसंज्ज़ाज़्च ये ब्ऱ्क्षा अतिह्रस्वा अतिक्ऱ्ज़ाः।
तान् सदा वर्जयेद्धीरः सर्वदा ज़क्रपूजने॥
अर्जुनो’प्यज़्वकर्णज़्च प्रियोअकोषक एव च।
औदुम्बरज़्व पज़्चैते केत्वर्थे ह्युतमाः स्म्ऱ्ताः॥
अन्ये च देवदार्वाद्याः ज़ालाध्यास्तरवस्तथा।
प्रज़स्तास्तु परिग्राह्या नाप्रज़स्ताः कदाचन॥
ध्ऱ्त्वा व्ऱ्क्षं ततो रात्रौ द्ऱ्ष्ट्वा मन्त्रमिमं पठेत्।
यानि व्ऱ्क्षेषु भूतानि तेभ्याः स्वस्ति नमो’स्तु वः॥
उपहारं ग्ऱ्हीत्वेमं क्ऱीयतां वासवद्ध्वजम्।
पार्थिवस्वां वरयते स्वस्ति ते’स्तु नगोत्तम॥
ध्वजार्थं देवराजस्य पूजेयं प्रतिग्रह्यताम्।
ततो’परे’ह्णि तं चित्वा मूलमष्टाग़्गुलं पुनः॥
जले क्षिपेत्तथाग्रस्य च्चित्वाइव चतुरग़्गुलम्।
ततो नीत्वा पुरद्वारं केतुन्निर्माय तत्र वै॥
ज़ुक्लाष्टम्यां भाद्रपदे केतुं वेदीम् प्रवेज़येत्।
वाविंज़द्धस्तमानस्तु अधमः केतुरुच्यते॥
द्वात्रिंज़त्तुततोज्यायान् द्वाचत्वारिंज़देव च।
ततो’धिकः सम्काख्यातो स्वापज़्चाज़त्तथोत्तमः॥
कुमार्यः पज़्च कर्तव्या ज़क्रस्य न्ऱ्पसत्तम।
ज़ालमय्यस्तु ताः सर्वा अपराः ज़क्रमात्ऱ्काः॥
केतोः प्रादप्रमाणेन कार्य्याः ज़क्रकुमारिकाः।
मात्ऱ्कार्द्धप्रमाणान्तु षन्त्रिहस्त्रद्वयं तथा॥
एवं क्ऱ्त्वा कुमारीज़्च मात्ऱ्काः केतुमेव च।
एकादज़्यां सिते पक्षे षष्टिन्तामधिवासयेत्।
अधिवास्यं सिते पक्षे षष्टिं गन्धद्वारादिमन्त्रकैः।
द्वादज़्यां मण्डलं क्ऱ्त्वा वासवं विस्ट्रतात्मकम्।
अच्युतं पूजयित्वा तु ज़क्रं पज़्चात् प्रपूजयेत्।
ज़क्रस्य प्रतिमां कुर्य्यात् काज़्चनी दारवीज़्च वा॥
अन्यतैजससम्भूतां सर्वाभाव तु म्ऱ्न्मयीम्।
तां मण्डलस्य मध्ये तु पूजयित्वा विज़ेषतः॥
ततःज़ुभे मुहूर्ते तु केतुमुत्थापयेन्न्ऱ्पः।
वज्रहस्त सुरारघ्न बहुनेत्र पुरन्दर॥
क्षेमार्थं सर्वलोकानां पूजेयं प्रतिग्ऱ्ह्यताम्॥
एह्येहि सर्वामरसिद्धसग़्घै-रभिष्टुतो वज्रधरामरेज़।
समूत्थितस्त्वं ज़्रवणाध्यपादे ग्ऱ्हाण पूजां भगवन्नमस्ते॥
एवमूत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः।
इति मन्त्रेण तन्त्रेण नानावेध्यवेदनैः॥
अपूपैः पायसैः पानैर्गुडैर्धानाभिरेव च।
भक्षैर्भोज्याइर्ज़्च विविधैः पूजयेच्च्रीविच्ऱ्द्धये॥
घटेषु दज़दिक्पालान् ग्रहांज़्च परिपूजयेत्॥
साध्यादीन् सकलान् देवान् मात्ऱ्ः सर्वाः अनुक्रमात्॥
ततः ज़ुभे मुहुर्ते तु ज्ज़ानी वर्द्धकिसंयुतः।
केतूत्थापनभूमिन्तु यज्ज़वेद्यास्तु पज़्चिमे।
विप्रैः पुरोहितैः सार्द्धं गच्चेद्राजा सुमग़्गलैः॥
रज्जुभिः पज़्चभिर्वद्धं यन्त्रज़्लिष्टं समातूकम्।
कुमारीभिस्तु संयुक्तं दिक्पालानाय़्च पट्टकैः॥
ब्ऱ्हद्भिरतिकान्तैज़्च नानाद्रव्यैः सुपूरितैः॥
यथावर्णैर्यथादेज़े योजितैर्वस्त्रवेष्टितैः॥
युक्तं तं किग़्किणिजालैर्ब्ऱ्हद्घण्टोघचामरैः।
भूज़ितं मुकुरैरुच्चैर्माल्यैर्बहुविधैस्तथा॥
बहुपुष्पैः सुगन्धैज़्च भूषितं रत्नमालया।
चित्रमाल्याम्बरैष्चैव चतुर्भिरपि तोरणैः॥
उत्थापयेन्महाकेतुं राजकीयैः ज़नैः ज़नैः॥
तमूत्थाय महाकेतुं पूजितं मण्डलान्तरे।
प्रतिमां ताम् नयेन्मूल्यं केतोः ज़क्रं विचिन्तयन्॥
यजेत्तं पूर्ववत्तत्र ज़चीं मातलिमेव च।
जयन्तं तनयं तस्य वज्रमैरावतं तथा।
ग्रहांज़्चाप्यथ दिक्पालान् सर्वाज़्च गणदेवताः॥
अपूपाद्यैः पूजयेत्तु बलिभिः पायसादिभिः।
पूजितानाज़्च देवानाम् ज़ज़्वद्धोमं समाचरेत्॥
होमान्ते तु बलिं दद्यद्वासवाय महात्मने॥
तिलं घ्ऱ्तेज़्चाक्षतज़्च पुष्पं दूर्वां तथाइव च।
एतैस्तु जुहुयाद्देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तम॥
ततो होमावसाने तो भोजयेद् ब्रआह्मन्यनपि।
एवं सम्पूजयेन्नित्यं सप्तरात्रं दिने दिने।
ब्राह्मणैः सहितो राजा वेदवेदाग़्गपारगैः॥
सर्वत्र ज़क्रपूजासु यज्ज़ेषु परिकीर्तितः।
त्रातारमिति मन्त्रो’यं वासवस्य प्रियः परः॥
एवं क्ऱ्त्वा दिवाभागे ज़क्रोत्थापनमादितः।
ज़्रवणर्क्षयुतायान्तु द्वादज़्यां पार्थिवः स्वयं
अन्तपादे भरण्यान्तु निज़ि ज़क्रं विसर्जयेत्।
सुप्तेषु सर्वलोकेषु यथा राजा न पज़्यति।
षण्मासान्म्ऱ्त्युमाप्नोति राजा द्ऱ्ष्ट्वा विसर्जनम्॥
ज़क्रस्य न्ऱ्पज़ार्द्दूल तस्मान्नेक्षेत तन्न्ऱ्पः।
विसर्ज्जनस्य मन्त्रो’यं पुराबिद्भिरुदीरितः॥
सार्धं सुरासुरगणैः पुरन्दरज़तक्रतो॥
उपहारं ग्ऱ्हीत्वेमं महेन्द्रध्वज गम्यताम्॥
सूतके तु समुत्पन्ने वारेभ्यैमस्य वा ज़नेः॥
भूमिकम्पादिकोत्पाते वासवत् न विसर्जयेत्॥
उत्पाते सप्तरात्रन्तु तथोपप्लवदर्ज़ने।
व्यतीत्य ज़निभैमै च ह्यन्यर्क्षे’पि विसर्जयेत्॥
सूतके तथ सम्प्राप्ते व्यतीते सूतके पूनः।
यस्मिन् तस्मिन् दिने चैव सूतकान्ते विसर्जयेत्॥
तथा केतुं न्ऱ्पो रक्षेत् पतन्ति ज़ाकुना यथा।
न केतौ न्ऱ्पज़ार्दूले यावन्नहि विसर्जनम्।
ज़नैः ज़नैः पातयेत्तु यथोत्थापनमादितः॥
क्ऱ्तं तथा यथा भग्ने केतौ म्ऱ्त्युमवाप्नुयात्॥
विस्ऱ्ष्टं ज़क्रकेतुन्तु सालग़्कारं तथा निज़ि।
क्षिपेदेनेने मन्त्रेण त्वगाधे सलिले न्ऱ्प।
तिष्ठ केतो महाभाग यावत् संवत्सरं जले।
भवाय सर्वलोकानामन्तरायबिनाज़क॥
उत्थापयेत्तूर्य्यरवैः सर्वलोकस्य वै पुरः।
रहो विसर्ज्जयेत् केतुं वेज़ेषो यः प्रपूजने॥
एवं यः कुरुते पूजां वासवस्य महात्मनः।
स चिरं प्ऱ्थिवीं भुक्त्वा वासवं लोकमवाप्नुयात्॥
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयः क्वचित्।
स्वास्यन्ति म्ऱ्त्युर्नाकाले जनानां तत्र जायते॥
तत्त्वल्यः को’पि नान्यो’स्ति प्रियः ज़क्रस्य पार्थिव।
तस्य पूजा सर्वपूजा केज़वाद्याज़्च तत्रगाः॥

सकलकलुषहारि व्याधिदुर्भिक्षानाज़ं
सकलभवनिवेज़ं सर्वसौभाग्यकारि।
सुरपतिग्ऱ्हगाभिर्वार्चनं ज़क्रकेतोः
प्रतिज़रदमनेकैः पूजयेच्च्रीविव्ऱ्द्द्यै॥

 

In SLP1 romanization(look up the representations of the vowels and consonants)

Orva uvAca

atAtaH Ru rAjendra akrotTAnaM Dvajotsavam.
zatkttvA npatiryAti na kadAci parABavam..
ravO harisTe dvAdaSyAM ravaRena viqojasam.
ArADayennpaH samyak sarvaviGomaAntaye..
rAjoparicaro nAma vasunAmAparastu yaH.
npastonAyamatulo yajaH prAvarttitaH purA..
prAvwkAle ca naBasi dvAdayAmasitatare.
purohito bahubiDErvAdyEsturyEH samanvitaH.
praTamaM akraketvarTaM vkzamAmastrya varDayet.
saMvatsaro vArdDakica ktamagalakOtukaH..
udyAne devatAgAre maAne mArgamaDyateH.
ye kAtastaravastAMstu varjayedvAsavadDvaje..
bahuvallIyutaM uzkaM bahukaRwakasaMyutam.
kubjaM vkzAdanIyuktaM latAccannataruM tyajet..
pakzivAsasamAkIrRam kotarErbahuBirzutam.
pavanAnandalabiddvhastaM trOma yatnena varjayet..
nArIsaMjAca ye bkzA atihrasvA atikAH.
tAn sadA varjayedDIraH sarvadA akrapUjane..
arjuno’pyavakarRaca priyoakozaka eva ca.
Odumbarava pacEte ketvarTe hyutamAH smtAH..
anye ca devadArvAdyAH AlADyAstaravastaTA.
praastAstu parigrAhyA nApraastAH kadAcana..
DtvA vkzaM tato rAtrO dzwvA mantramimaM paWet.
yAni vkzezu BUtAni teByAH svasti namo’stu vaH..
upahAraM ghItvemaM kIyatAM vAsavadDvajam.
pArTivasvAM varayate svasti te’stu nagottama..
DvajArTaM devarAjasya pUjeyaM pratigrahyatAm.
tato’pare’hRi taM citvA mUlamazwAgulaM punaH..
jale kzipettaTAgrasya ccitvAiva caturagulam.
tato nItvA puradvAraM ketunnirmAya tatra vE..
uklAzwamyAM BAdrapade ketuM vedIm praveayet.
vAviMadDastamAnastu aDamaH keturucyate..
dvAtriMattutatojyAyAn dvAcatvAriMadeva ca.
tato’DikaH samkAKyAto svApacAattaTottamaH..
kumAryaH paca kartavyA akrasya npasattama.
Alamayyastu tAH sarvA aparAH akramAtkAH..
ketoH prAdapramARena kAryyAH akrakumArikAH.
mAtkArdDapramARAntu zantrihastradvayaM taTA..
evaM ktvA kumArIca mAtkAH ketumeva ca.
ekAdayAM site pakze zazwintAmaDivAsayet.
aDivAsyaM site pakze zazwiM ganDadvArAdimantrakEH.
dvAdayAM maRqalaM ktvA vAsavaM viswratAtmakam.
acyutaM pUjayitvA tu akraM pacAt prapUjayet.
akrasya pratimAM kuryyAt kAcanI dAravIca vA..
anyatEjasasamBUtAM sarvABAva tu mnmayIm.
tAM maRqalasya maDye tu pUjayitvA viezataH..
tataHuBe muhUrte tu ketumutTApayennpaH.
vajrahasta surAraGna bahunetra purandara..
kzemArTaM sarvalokAnAM pUjeyaM pratighyatAm..
ehyehi sarvAmarasidDasaGE-raBizwuto vajraDarAmarea.
samUtTitastvaM ravaRADyapAde ghARa pUjAM Bagavannamaste..
evamUttaratantroktErdahanaplavanAdiBiH.
iti mantreRa tantreRa nAnAveDyavedanEH..
apUpEH pAyasEH pAnErguqErDAnABireva ca.
BakzErBojyAirca viviDEH pUjayeccrIvicdDaye..
Gawezu daadikpAlAn grahAMca paripUjayet..
sADyAdIn sakalAn devAn mAtH sarvAH anukramAt..
tataH uBe muhurte tu jAnI vardDakisaMyutaH.
ketUtTApanaBUmintu yajavedyAstu pacime.
viprEH purohitEH sArdDaM gaccedrAjA sumagalEH..
rajjuBiH pacaBirvadDaM yantralizwaM samAtUkam.
kumArIBistu saMyuktaM dikpAlAnAca pawwakEH..
bhadBiratikAntEca nAnAdravyEH supUritEH..
yaTAvarREryaTAdee yojitErvastravezwitEH..
yuktaM taM kikiRijAlErbhadGaRwoGacAmarEH.
BUitaM mukurEruccErmAlyErbahuviDEstaTA..
bahupuzpEH suganDEca BUzitaM ratnamAlayA.
citramAlyAmbarEzcEva caturBirapi toraREH..
utTApayenmahAketuM rAjakIyEH anEH anEH..
tamUtTAya mahAketuM pUjitaM maRqalAntare.
pratimAM tAm nayenmUlyaM ketoH akraM vicintayan..
yajettaM pUrvavattatra acIM mAtalimeva ca.
jayantaM tanayaM tasya vajramErAvataM taTA.
grahAMcApyaTa dikpAlAn sarvAca gaRadevatAH..
apUpAdyEH pUjayettu baliBiH pAyasAdiBiH.
pUjitAnAca devAnAm avadDomaM samAcaret..
homAnte tu baliM dadyadvAsavAya mahAtmane..
tilaM GtecAkzataca puzpaM dUrvAM taTAiva ca.
etEstu juhuyAddevAn svEH svErmantrErnarottama..
tato homAvasAne to Bojayed braAhmanyanapi.
evaM sampUjayennityaM saptarAtraM dine dine.
brAhmaREH sahito rAjA vedavedAgapAragEH..
sarvatra akrapUjAsu yajezu parikIrtitaH.
trAtAramiti mantro’yaM vAsavasya priyaH paraH..
evaM ktvA divABAge akrotTApanamAditaH.
ravaRarkzayutAyAntu dvAdayAM pArTivaH svayaM
antapAde BaraRyAntu nii akraM visarjayet.
suptezu sarvalokezu yaTA rAjA na payati.
zaRmAsAnmtyumApnoti rAjA dzwvA visarjanam..
akrasya npaArddUla tasmAnnekzeta tannpaH.
visarjjanasya mantro’yaM purAbidBirudIritaH..
sArDaM surAsuragaREH purandaraatakrato..
upahAraM ghItvemaM mahendraDvaja gamyatAm..
sUtake tu samutpanne vAreByEmasya vA aneH..
BUmikampAdikotpAte vAsavat na visarjayet..
utpAte saptarAtrantu taTopaplavadarane.
vyatItya aniBEmE ca hyanyarkze’pi visarjayet..
sUtake taTa samprApte vyatIte sUtake pUnaH.
yasmin tasmin dine cEva sUtakAnte visarjayet..
taTA ketuM npo rakzet patanti AkunA yaTA.
na ketO npaArdUle yAvannahi visarjanam.
anEH anEH pAtayettu yaTotTApanamAditaH..
ktaM taTA yaTA Bagne ketO mtyumavApnuyAt..
viszwaM akraketuntu sAlakAraM taTA nii.
kzipedenene mantreRa tvagADe salile npa.
tizWa keto mahABAga yAvat saMvatsaraM jale.
BavAya sarvalokAnAmantarAyabinAaka..
utTApayettUryyaravEH sarvalokasya vE puraH.
raho visarjjayet ketuM veezo yaH prapUjane..
evaM yaH kurute pUjAM vAsavasya mahAtmanaH.
sa ciraM pTivIM BuktvA vAsavaM lokamavApnuyAt..
na tasya rAjye durBikzaM nADayo vyADayaH kvacit.
svAsyanti mtyurnAkAle janAnAM tatra jAyate..
tattvalyaH ko’pi nAnyo’sti priyaH akrasya pArTiva.
tasya pUjA sarvapUjA keavAdyAca tatragAH..

sakalakaluzahAri vyADidurBikzAnAaM
sakalaBavaniveaM sarvasOBAgyakAri.
surapatighagABirvArcanaM akraketoH
pratiaradamanekEH pUjayeccrIvivddyE..