A Pāñcarātrika macranthrophic hymn to Viṣṇu(the hymn to the Mahāpuruṣa)

. (Śrīmadbhāgavata Purāṇa 12.11-1-26)

śrī-śaunaka uvāca
athemam arthaṁ pṛcchāmo
bhavantaṁ bahu-vittamam
samasta-tantra-rāddhānte
bhavān bhāgavata tattva-vit
tāntrikāḥ paricaryāyāṁ
kevalasya śriyaḥ pateḥ
aṅgopāṅgāyudhākalpaṁ
kalpayanti yathā ca yaiḥ
tan no varṇaya bhadraṁ te
kriyā-yogaṁ bubhutsatām
yena kriyā-naipuṇena
martyo yāyād amartyatām
sūta uvāca
namaskṛtya gurūn vakṣye
vibhūtīr vaiṣṇavīr api
yāḥ proktā veda-tantrābhyām
ācāryaiḥ padmajādibhiḥ
māyādyair navabhis tattvaiḥ
sa vikāra-mayo virāṭ
nirmito dṛśyate yatra
sa-citke bhuvana-trayam
etad vai pauruṣaṁ rūpaṁ
bhūḥ pādau dyauḥ śiro nabhaḥ
nābhiḥ sūryo ’kṣiṇī nāse
vāyuḥ karṇau diśaḥ prabhoḥ
prajāpatiḥ prajananam
apāno mṛtyur īśituḥ
tad-bāhavo loka-pālā
manaś candro bhruvau yamaḥ
lajjottaro ’dharo lobho
dantā jyotsnā smayo bhramaḥ
romāṇi bhūruhā bhūmno
meghāḥ puruṣa-mūrdhajāḥ
yāvān ayaṁ vai puruṣo
yāvatyā saṁsthayā mitaḥ
tāvān asāv api mahā-
puruṣo loka-saṁsthayā
kaustubha-vyapadeśena
svātma-jyotir bibharty ajaḥ
tat-prabhā vyāpinī sākṣāt
śrīvatsam urasā vibhuḥ
sva-māyāṁ vana-mālākhyāṁ
nānā-guṇa-mayīṁ dadhat
vāsaś chando-mayaṁ pītaṁ
brahma-sūtraṁ tri-vṛt svaram
bibharti sāṅkhyaṁ yogaṁ ca
devo makara-kuṇḍale
mauliṁ padaṁ pārameṣṭhyaṁ
sarva-lokābhayaṅ-karam
avyākṛtam anantākhyam
āsanaṁ yad-adhiṣṭhitaḥ
dharma-jñānādibhir yuktaṁ
sattvaṁ padmam ihocyate
ojaḥ-saho-bala-yutaṁ
mukhya-tattvaṁ gadāṁ dadhat
apāṁ tattvaṁ dara-varaṁ
tejas-tattvaṁ sudarśanam
nabho-nibhaṁ nabhas-tattvam
asiṁ carma tamo-mayam
kāla-rūpaṁ dhanuḥ śārṅgaṁ
tathā karma-mayeṣudhim
indriyāṇi śarān āhur
ākūtīr asya syandanam
tan-mātrāṇy asyābhivyaktiṁ
mudrayārtha-kriyātmatām
maṇḍalaṁ deva-yajanaṁ
dīkṣā saṁskāra ātmanaḥ
paricaryā bhagavata
ātmano durita-kṣayaḥ
bhagavān bhaga-śabdārthaṁ
līlā-kamalam udvahan
dharmaṁ yaśaś ca bhagavāṁś
cāmara-vyajane ’bhajat
vāsudevaḥ saṅkarṣaṇaḥ
pradyumnaḥ puruṣaḥ svayam
aniruddha iti brahman
mūrti-vyūho ’bhidhīyate
sa viśvas taijasaḥ prājñas
turīya iti vṛttibhiḥ
arthendriyāśaya-jñānair
bhagavān paribhāvyate
aṅgopāṅgāyudhākalpair
bhagavāṁs tac catuṣṭayam
bibharti sma catur-mūrtir
bhagavān harir īśvaraḥ
dvija-ṛṣabha sa eṣa brahma-yoniḥ svayaṁ-dṛk
sva-mahima-paripūrṇo māyayā ca svayaitat
sṛjati harati pātīty ākhyayānāvṛtākṣo
vivṛta iva niruktas tat-parair ātma-labhyaḥ
The Phalaśruti comes in the next śloka
ya idaṁ kalya utthāya
mahā-puruṣa-lakṣaṇam
tac-cittaḥ prayato japtvā
brahma veda guhāśayam

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s