Durgā stuti (durgA stuti) (from the Mahabharata)

(From the 7th adhyaya(adhyaya) of the pāṇḍava-praveśa-parva(pANDava-pravesha-parva) of the virāṭa-parva(virATa-parva))

 

Devanagari script

 

वैशम्पायन उवाच

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीं॥१॥।
यशोदार्भसंभतां नारायणवरप्रियाम्
नन्दगोकुले जतां मङ्गल्यां कुलवर्धिनीम्॥२॥
कंसविद्रावणकरीमसुराणां क्षयंकरीं।
शीलातटविनिक्षिप्तामाकाशं प्रति गामिनीम्॥३॥
वासुदेवस्य भगिनीं दिव्यमाय्लविभुशितां।
दिव्याम्बरधरां देवीं ख्गखेटकधारिणीम्॥४॥
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवां।
तान्वै तारयते पापात्पङ्के गामिव दुर्वलाम्॥।५॥
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः।
आम्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुः॥६॥
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मारिणि
बालार्कसद्र्शाकारे पूर्णचन्द्रनिभानने॥७॥
चतुर्भुजे चतुर्वक्त्रे पनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि॥८॥
भासि देवि यथा पद्मा नारायणप्ररिग्रहः।
स्वरुपं ब्रह्मचर्यं च विशदं तव खेचरि॥९॥
कृष्णच्छविसमा कृष्णा संकर्षणसमानना।
बिभ्रती िपुलौ बाहू शक्रध्वजसमच्छ्रयौ॥१०॥
पात्री च पङ्कजी घण्टी स्त्री बिशुद्धा च या भुवि।
पाशं धनुर्महाचक्रं वििधान्यायुधानि च॥११॥
किण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभुशिता।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे॥१२॥
मुकुटेन विित्रेण केशबन्धेन शोभिना।
भुजङ्गभोगवासेन श्रिणसुत्रेण राजता॥१३॥
विभ्राजसे चबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे॥१४॥
कौमारं व्रतमास्थय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवी त्रिदशैः पूज्यसेऽपि च॥१५॥
त्रैलोक्यरक्णार्थाय महिषासुरनाशिनि।
प्रसन्ना मे सुर्रेष्े दयां कुरु शिवा भव॥१६॥
जया त्वं विजया चैव संग्रामे च जयप्रदा
ममापि विजयं देहि वरदा त्वं च सांप्रतम्॥१७॥
विन्ध्ये चैव नगश्रेष्े तव स्थानं हि शाश्वतम्
कालि कालि महाकालि ीधुमांसपशुप्रिये॥१८॥
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरि्यन्ति मानवाः॥१९॥
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि।
 तेां दुर्लभं किंचित्पुत्रतो धनतोपि ा॥२०॥
दुर्गात्तारयसे दुर्गे तत्त्वं ुर्गा स्मृता जनैः
कान्तारेष्ववसन्नानां मग्नानाम् च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्॥२१॥
जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः॥२२॥
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया
नृणां च बन्धनं मोहं पुत्रनाशं धनक्यम्
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि॥२४॥
सोहं राज्यात्परिभ्रष्टः रणं त्वां प्रपन्नवान्।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि॥२५॥
त्राहि मां पद्मपत्राक्शि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले॥२६॥
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम्
पगम्य तु राजानमिदं वचनमब्रवीत्॥२७॥

देव्युवाच

शृणु राजन्महाबाहो मदीयं वचनं प्रभो।
भवि्यत्यचिरादेव संग्रामे विजयस्तव॥२८॥
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम्।
राज्यं निष्कण्टकं कृत्वा भोक्यसे मेदिनीं पुनः॥२९॥
भ्ातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम्
मत्प्सादाच्च ते सौख्यमारोग्यं च भविष्यति॥३०॥
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम्॥३१॥
प्रवासे नगरे ापि संग्रामे शत्रुसंकटे।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ॥३२॥
ये स्मरिष्यन्ति मां ाजन्यथाहं भवता स्मृता।
न तेां दुर्लभं किंचिदस्मिल्लोके भविष्यति॥३३॥
इदं स्तोत्रवरं भक्त्या ृणयाद्वा पेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः॥३४॥
मत्प्सादाच्च वः सर्वान्विराटनगरे स्थितान्
न प्रज्ञास्यन्ति कुरो नरा व तन्निवासिनः॥३५॥

वैशम्पायन उवाच
इत्युक्त्वा वरदा देवी युधिष्टिरमरंदमम्।
रक्षाम् कृत्वा च पाण्डूनां तत्रैवान्तरधीयत॥३६

 

Velthuis transliteration

vai”sampaayana uvaaca

viraa.tanagara.m ramya.m gacchamaano yudhi.s.thira.h|
astuvanmanasaa devii.m durgaa.m tribhuvane”svarii.m||1|||
ya”sodaagarbhasa.mbhuutaa.m naaraaya.navarapriyaam
nandagopakule jaataa.m ma”ngalyaa.m kulavardhiniim||2||
ka.msavidraava.nakariimasuraa.naa.m k.saya.mkarii.m|
“siilaata.tavinik.siptaamaakaa”sa.m prati gaaminiim||3||
vaasudevasya bhaginii.m divyamaaylavibhu”sitaa.m|
divyaambaradharaa.m devii.m kha.dgakhe.takadhaari.niim||4||
bhaaraavatara.ne pu.nye ye smaranti sadaa “sivaa.m|
taanvai taarayate paapaatpa”nke gaamiva durvalaam|||5||
stotu.m pracakrame bhuuyo vividhai.h stotrasa.mbhavai.h|
aamantrya dar”sanaakaa”nk.sii raajaa devii.m sahaanuja.h||6||
namo.astu varade k.r.s.ne kumaari brahmacaari.ni
baalaarkasadr”saakaare puur.nacandranibhaanane||7||
caturbhuje caturvaktre piina”sro.nipayodhare|
mayuurapicchavalaye keyuuraa”ngadadhaari.ni||8||
bhaasi devi yathaa padmaa naaraaya.naprarigraha.h|
svarupa.m brahmacarya.m ca vi”sada.m tava khecari||9||
k.r.s.nacchavisamaa k.r.s.naa sa.mkar.sa.nasamaananaa|
bibhratii vipulau baahuu “sakradhvajasamucchrayau||10||
paatrii ca pa”nkajii gha.n.tii strii bi”suddhaa ca yaa bhuvi|
paa”sa.m dhanurmahaacakra.m vividhaanyaayudhaani ca||11||
ki.n.dalaabhyaa.m supuur.naabhyaa.m kar.naabhyaa.m ca vibhu”sitaa|
candravispardhinaa devi mukhena tva.m viraajase||12||
muku.tena vicitre.na ke”sabandhena “sobhinaa|
bhuja”ngabhogavaasena “sri.nasutre.na raajataa||13||
vibhraajase caabaddhena bhogeneveha mandara.h|
dhvajena “sikhipicchaanaamucchritena viraajase||14||
kaumaara.m vratamaasthaaya tridiva.m paavita.m tvayaa|
tena tva.m stuuyase devii trida”sai.h puujyase.api ca||15||
trailokyarak.sa.naarthaaya mahi.saasuranaa”sini|
prasannaa me sura”sre.s.the dayaa.m kuru “sivaa bhava||16||
jayaa tva.m vijayaa caiva sa.mgraame ca jayapradaa
mamaapi vijaya.m dehi varadaa tva.m ca saa.mpratam||17||
vindhye caiva naga”sre.s.the tava sthaana.m hi “saa”svatam
kaali kaali mahaakaali siidhumaa.msapa”supriye||18||
k.rtaanuyaatraa bhuutaistva.m varadaa kaamacaari.nii|
bhaaraavataare ye ca tvaa.m sa.msmari.syanti maanavaa.h||19||
pra.namanti ca ye tvaa.m hi prabhaate tu naraa bhuvi|
na te.saa.m durlabha.m ki.mcitputrato dhanato.api vaa||20||
durgaattaarayase durge tattva.m durgaa sm.rtaa janai.h
kaantaare.svavasannaanaa.m magnaanaam ca mahaar.nave|
dasyubhirvaa niruddhaanaa.m tva.m gati.h paramaa n.r.naam||21||
jalapratara.ne caiva kaantaare.sva.tavii.su ca|
ye smaranti mahaadevi na ca siidanti te naraa.h||22||
tva.m kiirti.h “sriirdh.rti.h siddhirhriirvidyaa sa.mtatirmati.h|
sa.mdhyaa raatri.h prabhaa nidraa jyotsnaa kaanti.h k.samaa dayaa
n.r.naa.m ca bandhana.m moha.m putranaa”sa.m dhanak.sayam
vyaadhi.m m.rtyu.m bhaya.m caiva puujitaa naa”sayi.syasi||24||
so.aha.m raajyaatparibhra.s.ta.h “sara.na.m tvaa.m prapannavaan|
pra.nata”sca yathaa muurdhnaa tava devi sure”svari||25||
traahi maa.m padmapatraak”si satye satyaa bhavasva na.h|
“sara.na.m bhava me durge “sara.nye bhaktavatsale||26||
eva.m stutaa hi saa devii dar”sayaamaasa paa.n.davam
upagamya tu raajaanamida.m vacanamabraviit||27||

devyuvaaca

“s.r.nu raajanmahaabaaho madiiya.m vacana.m prabho|
bhavi.syatyaciraadeva sa.mgraame vijayastava||28||
mama prasaadaannirjitya hatvaa kauravavaahiniim|
raajya.m ni.ska.n.taka.m k.rtvaa bhokyase medinii.m puna.h||29||
bhraat.rbhi.h sahito raajanpriiti.m praapsyasi pu.skalaam
matprasaadaacca te saukhyamaarogya.m ca bhavi.syati||30||
ye ca sa.mkiirtayi.syanti loke vigatakalma.saa.h|
te.saa.m tu.s.taa pradaasyaami raajyamaayurvapu.h sutam||31||
pravaase nagare caapi sa.mgraame “satrusa.mka.te|
a.tavyaa.m durgakaantaare saagare gahane girau||32||
ye smari.syanti maa.m raajanyathaaha.m bhavataa sm.rtaa|
na te.saa.m durlabha.m ki.mcidasmi~mlloke bhavi.syati||33||
ida.m stotravara.m bhaktyaa “s.r.nuyaadvaa pa.theta vaa|
tasya sarvaa.ni kaaryaa.ni siddhi.m yaasyanti paa.n.davaa.h||34||
matprasaadaacca va.h sarvaanviraa.tanagare sthitaan
na praj~naasyanti kuravo naraa vaa tannivaasina.h||35||

vai”sampaayana uvaaca
ityuktvaa varadaa devii yudhi.s.tiramara.mdamam|
rak.saam k.rtvaa ca paa.n.duunaa.m tatraivaantaradhiiyata||36

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s