gītā karādinyāsaḥ

atha gītākarādinyāsaḥ

oṃ asya śrībhagavadgītāmālāmantrasya|| bhagavānvedavyāsa ṛṣiḥ|| anuṣṭup chandaḥ|| śrīkṛṣṇaḥ paramātmā devatā|| aśocyānanvaśocastvaṃ prajñāvādāṃśca iti
bījaṃ||
sarvadharmānparityajya māmeka śaraṇaṃ vrajeti śaktiḥ|| ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakam|| nainaṃ chiṃdaṃti  śastrāṇi nainaṃ dahati
pāvaka ityaṃguṣṭhābhyāṃ namaḥ|| na cainaṃ klodayaṃtyāpo na śoṣayati māruta iti tarjanībhyāṃ namaḥ|| acchedyo’yamadāhyo’yamaklodyo’śoṣya eva ceti
madhyamābhyāṃ namaḥ|| nityaḥ sarvagataḥ sthāṇuracalo’yaṃ sanātana ityanāmikābhyāṃ namaḥ|| paśya me pārtha rupāṇi śataśo’tha sahasraśa iti kaniṣṭhikābhyāṃ
namaḥ|| nānāvidhāni divyāni nānāvarṇākṛtīni ceti karatalakarapṛṣṭhābhyāṃ namaḥ|| iti karanyāsaḥ||

atha hṛdayādinyāsaḥ||

nainaṃ chiṃdaṃti śastrāṇi nainaṃ dahati pāvaka iti hṛdayāya namaḥ|| na cainaṃ klodyaṃatyāpau na śoṣayati māruta iti śirase svāhā|| acchedyo’yamadāhyo’yamakledyo’śoṣya eva ceti śikhāyai vaṣaṭ|| nityaḥ sarvagataḥ sthāṇuravalo’yaṃ sanātana iti kavacāya hum|| paśya me pārtha rupāṇi śataśo’ta sahasraśa iti netratrayāya vauṣaṭ|| nānāvidhāni divyāni nānāvarṇakṛtīni ceti astrāya phaṭ||

||śrīkṛṣṇaprītyarthe pāṭha viniyogaḥ||

Devanagari

अथ गीताकरादिन्यासः

ॐ अस्य श्रीभगवद्गीतामालामन्त्रस्य|| भगवान्वेदव्यास ऋषिः|| अनुष्टुप् छन्दः|| श्रीकृष्णः परमात्मा देवता|| अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च इति
बीजं||
सर्वधर्मान्परित्यज्य मामेक शरणं व्रजेति शक्तिः|| अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम्|| नैनं छिंदंति  शस्त्राणि नैनं दहति
पावक इत्यंगुष्ठाभ्यां नमः|| न चैनं क्लोदयंत्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः|| अच्छेद्योऽयमदाह्योऽयमक्लोद्योऽशोष्य एव चेति
मध्यमाभ्यां नमः|| नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः|| पश्य मे पार्थ रुपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां
नमः|| नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति करतलकरपृष्ठाभ्यां नमः|| इति करन्यासः||

अथ हृदयादिन्यासः||

नैनं छिंदंति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः|| न चैनं क्लोद्यंअत्यापौ न शोषयति मारुत इति शिरसे स्वाहा|| अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव चेति शिखायै वषट्|| नित्यः सर्वगतः स्थाणुरवलोऽयं सनातन इति कवचाय हुम्|| पश्य मे पार्थ रुपाणि शतशोऽत सहस्रश इति नेत्रत्रयाय वौषट्|| नानाविधानि दिव्यानि नानावर्णकृतीनि चेति अस्त्राय फट्||

||श्रीकृष्णप्रीत्यर्थे पाठ विनियोगः||

SLP1

aTa gItAkarAdinyAsaH

oM asya SrIBagavadgItAmAlAmantrasya.. BagavAnvedavyAsa fziH.. anuzwup CandaH.. SrIkfzRaH paramAtmA devatA.. aSocyAnanvaSocastvaM prajYAvAdAMSca iti
bIjaM..
sarvaDarmAnparityajya mAmeka SaraRaM vrajeti SaktiH.. ahaM tvA sarvapApeByo mokzayizyAmi mA Suca iti kIlakam.. nEnaM CiMdaMti  SastrARi nEnaM dahati
pAvaka ityaMguzWAByAM namaH.. na cEnaM klodayaMtyApo na Sozayati mAruta iti tarjanIByAM namaH.. acCedyo’yamadAhyo’yamaklodyo’Sozya eva ceti
maDyamAByAM namaH.. nityaH sarvagataH sTARuracalo’yaM sanAtana ityanAmikAByAM namaH.. paSya me pArTa rupARi SataSo’Ta sahasraSa iti kanizWikAByAM
namaH.. nAnAviDAni divyAni nAnAvarRAkftIni ceti karatalakarapfzWAByAM namaH.. iti karanyAsaH..

aTa hfdayAdinyAsaH..

nEnaM CiMdaMti SastrARi nEnaM dahati pAvaka iti hfdayAya namaH.. na cEnaM klodyaMatyApO na Sozayati mAruta iti Sirase svAhA..acCedyo’yamadAhyo’yamakledyo’Sozya eva ceti SiKAyE vazaw.. nityaH sarvagataH sTARuravalo’yaM sanAtana iti kavacAya hum.. paSya me pArTa rupARi SataSo’ta sahasraSa iti netratrayAya vOzaw.. nAnAviDAni divyAni nAnAvarRakftIni ceti astrAya Paw..

..SrIkfzRaprItyarTe pAWa viniyogaH..

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s