पञ्चगव्येन क्षालयित्वा मूलमन्त्रेण अभिमन्त्रयेत् । ततः देवतागायत्री मन्त्रेण पूर्ववत् घर्षयेच्च । ततः मूलमन्त्रेण धूपयेत् । ऐं श्रीं अक्षमालिकायै नमः इति मन्त्रेण पूजयेत् । प्रार्थनामन्त्रस्तु:- तुलसीकाष्ठसम्भूते माले क्र्ष्णजनप्रिये । बिभिर्मित्वाहं भद्रे कुरुमां कृष्णवल्लभम् । यथा त्वं वल्लभा विष्णोर्नित्यं विष्णुजलप्रिया । तथा मा देवदेवेशि कुरु कृष्णजनप्रियम् इति ।
ऐं श्रीं अक्षमालिकयै नमः इति मन्त्रस्य प्रमानम् यामलतन्त्रात्। तथा: वग्भवञ्च तथा लक्ष्मीमक्षादि मालिकान्ततः । ङेहन्तं हृदयमणान्तं मन्त्रेणनेन पूजयेत् ।
Vaiṣṇavamantrāṇām tulasīmālāsaṃskāra
pañcagavyena kṣālayitvā mūlamantreṇa abhimantrayet । tataḥ devatāgāyatrī mantreṇa pūrvavat gharṣayecca । tataḥ mūlamantreṇa dhūpayet । aiṃ śrīṃ akṣamālikāyai namaḥ iti mantreṇa pūjayet । prārthanāmantrastu:- tulasīkāṣṭhasambhūte māle krṣṇajanapriye । bibhirmitvāhaṃ bhadre kurumāṃ kṛṣṇavallabham । yathā tvaṃ vallabhā viṣṇornityaṃ viṣṇujalapriyā । tathā mā devadeveśi kuru kṛṣṇajanapriyam iti ।
aiṃ śrīṃ akṣamālikayai namaḥ iti mantrasya pramānam yāmalatantrāt। tathā: vagbhavañca tathā lakṣmīmakṣādi mālikāntataḥ । ṅehantaṃ hṛdayamaṇāntaṃ mantreṇanena pūjayet ।