. (Śrīmadbhāgavata Purāṇa 12.11-1-26)
bhavantaṁ bahu-vittamam
samasta-tantra-rāddhānte
bhavān bhāgavata tattva-vit
kevalasya śriyaḥ pateḥ
aṅgopāṅgāyudhākalpaṁ
kalpayanti yathā ca yaiḥ
kriyā-yogaṁ bubhutsatām
yena kriyā-naipuṇena
martyo yāyād amartyatām
vibhūtīr vaiṣṇavīr api
yāḥ proktā veda-tantrābhyām
ācāryaiḥ padmajādibhiḥ
sa vikāra-mayo virāṭ
nirmito dṛśyate yatra
sa-citke bhuvana-trayam
bhūḥ pādau dyauḥ śiro nabhaḥ
nābhiḥ sūryo ’kṣiṇī nāse
vāyuḥ karṇau diśaḥ prabhoḥ
apāno mṛtyur īśituḥ
tad-bāhavo loka-pālā
manaś candro bhruvau yamaḥ
dantā jyotsnā smayo bhramaḥ
romāṇi bhūruhā bhūmno
meghāḥ puruṣa-mūrdhajāḥ
yāvatyā saṁsthayā mitaḥ
tāvān asāv api mahā-
puruṣo loka-saṁsthayā
svātma-jyotir bibharty ajaḥ
tat-prabhā vyāpinī sākṣāt
śrīvatsam urasā vibhuḥ
nānā-guṇa-mayīṁ dadhat
vāsaś chando-mayaṁ pītaṁ
brahma-sūtraṁ tri-vṛt svaram
devo makara-kuṇḍale
mauliṁ padaṁ pārameṣṭhyaṁ
sarva-lokābhayaṅ-karam
āsanaṁ yad-adhiṣṭhitaḥ
dharma-jñānādibhir yuktaṁ
sattvaṁ padmam ihocyate
mukhya-tattvaṁ gadāṁ dadhat
apāṁ tattvaṁ dara-varaṁ
tejas-tattvaṁ sudarśanam
asiṁ carma tamo-mayam
kāla-rūpaṁ dhanuḥ śārṅgaṁ
tathā karma-mayeṣudhim
ākūtīr asya syandanam
tan-mātrāṇy asyābhivyaktiṁ
mudrayārtha-kriyātmatām
dīkṣā saṁskāra ātmanaḥ
paricaryā bhagavata
ātmano durita-kṣayaḥ
līlā-kamalam udvahan
dharmaṁ yaśaś ca bhagavāṁś
cāmara-vyajane ’bhajat
pradyumnaḥ puruṣaḥ svayam
aniruddha iti brahman
mūrti-vyūho ’bhidhīyate
turīya iti vṛttibhiḥ
arthendriyāśaya-jñānair
bhagavān paribhāvyate
bhagavāṁs tac catuṣṭayam
bibharti sma catur-mūrtir
bhagavān harir īśvaraḥ
sva-mahima-paripūrṇo māyayā ca svayaitat
sṛjati harati pātīty ākhyayānāvṛtākṣo
vivṛta iva niruktas tat-parair ātma-labhyaḥ
mahā-puruṣa-lakṣaṇam
tac-cittaḥ prayato japtvā
brahma veda guhāśayam