Śrīnāgacandreśvarāya namaḥ |
The dhyānas of the aṣṭabhairavas are as follows(have also included vaṭubhairava as a sort of appendix) [I have transcribed them to the best of my ability of hearing,so kindly forgive me for any mistakes in the paṭha]
Asitānga bhairava dhyāna
sapānapātram khaḍgam ca sākṣamālākamaṇdalum||
trinetram varadam śantam kumāram ca digambaram|
brahmāṇīśaktisahitam haṃsāruḍham subhuṣaṇam||
nīlavarṇam kṛpāmūrtimasitāṇgam bhajāmyaham|
Rurubhairava dhyāna
ṭaṅkam kṛṣṇmṛgamcaiva khaḍgam pātram tathaiva ca|
trinetram varadam śāntam kumāramca digambaram||
māheśvaryā ca sahitam vṛṣārūḍham smitānanam|
śuddhāsphaṭikaśaṇkāsam namāmi rurubhairavam||
Caṇḍabhairava dhyāna
dhanurbānadharañcaiva khaḍgapātrena saṃyutam|
trinetram varadam śantam kumāram ca digambaram||
kaumāriśaktisahitam śikhivāhana bhūṣaṇam|
gauravarṇadharam devam vande’ham caṇḍabhairavam||
Krodhabhairava dhyāna
śubhacakradharam devam pānapātra gadādharam|
trinetram varadam śantam kumāram ca digambaram||
vaisṇavīśaktisahitam tārkṣyavāhana saṃyutam|
nīlavarṇamalaṃkāram vande’ham krodhabhairavam||
Unmattabhairava dhyāna
khaḍgañcamusalam caivā kheṭakam ca kapālakam|
trinetram varadam śantam kumāram ca digambaram||
hemavarṇadharam devam aśvavāhana saṃyutam|
vārāhiśaktisahitam vande’conmattabhairavam||
Kapālabhairava dhyāna
[could not understand?]vajrāyudhamcaiva khaḍgam vai pānapātrakam|
trinetram varadam śantam kumāram ca digambaram||
indrāṇīśaktisahitam gajavāhanasaṃyutam|
padmaragaprabham devam kapālam bhairavam bhaje||
Bhīṣaṇabhairava dhyāna
śulam ca mudgaraṃcaivakāpālam khaḍgahastakam|
trinetram varadam śantam kumāram ca digambaram||
cāmuṇḍāśaktisahitam harivāhana saṃyutam|
raktavarṇadharam devam vande bhīṣaṇabhairavam||
Saṃhārabhairava dhyāna
śūlam ḍamarukam caiva śaṇkham cakram gadādharam|
khaḍgaṃ pātram ca khaṭvāṇgam pāśāṇkuśadharam tatha||
daśabāhum trinetram ca sarparājopavītīnam|
digambaram kumāram ca śvānavāhanasaṃyutam||
daṃṣṭrakarālavadanāmaṣṭaiśvaryaphalapradam|
caṇḍikāśaktisahitam dhyāyet saṃhārabhairavam||
Śrī Vaṭubhairava dhyāna
vikīrṇalohitajaṭam trinetram raktavigraham|
śulam kapālam pāśañca ḍamaram dadhataṃ karaiḥ||
nānārupaiḥ piśacaiśca nānārupagaṇairvṛtam|
śvanārūḍham ca nirvāṇam vaṭukaṃ bhairavam bhaje||