This is from before its Viṣṇu sahasranāma begins. I’ll post only the relevant ślokas
नामोच्चारणमात्रेण महापापात् प्रमुच्यते।
राम रामेति रामेति रामेति च पुनर्जपन्॥
स चाण्डालो’पि पूतात्मा जायते नात्र संशयः।
कुरुक्षेत्रं तथा काशी गया वै द्वारका तथा॥
सर्व्वं तीर्थं कृतं तेन नामोच्चारणमात्रतः।
कृष्ण कृष्णेति कृष्णेति इति वा यो जपन् पठन्॥
इह लोकं पैर्त्यज्य मोदते विष्णुसन्निधौ।
नृसिंहेति मुदा विप्र सततं प्रजपन् पठन्॥
In IAST
nāmoccāraṇamātreṇa mahāpāpāt pramucyate।
rāma rāmeti rāmeti rāmeti ca punarjapan॥
sa cāṇḍālo’pi pūtātmā jāyate nātra saṃśayaḥ।
kurukṣetraṃ tathā kāśī gayā vai dvārakā tathā॥
sarvvaṃ tīrthaṃ kṛtaṃ tena nāmoccāraṇamātrataḥ।
kṛṣṇa kṛṣṇeti kṛṣṇeti iti vā yo japan paṭhan॥
iha lokaṃ pairtyajya modate viṣṇusannidhau।
nṛsiṃheti mudā vipra satataṃ prajapan paṭhan॥
I got this(and the sahasranāma of the Padma Purāṇa) in a book titled শ্রীশ্রীবিষ্ণুর সহস্রনাম published by অক্ষয লাইব্রেরী. The author seems to be a certain দীন ভক্তদাস. Incidentally,this same version of the sahasranāma(with a different introduction) is also found in the North Indian Kṛṣṇa centred Nārada Pāñcarātra. The links to it are below
- Nārada Pāñcarātra version
- Padma Purāṇa version. This particular bit I quoted here was uttered by Brahmā before the sahasranāma.